SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie उत्तरा सटीक ॥७६४॥ ROCARPAN ॥ मूनम् ॥-संबुद्धो सो तहिं भयवं । परमसंवेगमागओ ॥ आपुच्छम्मापियरं । पवइए अ-| 5 णगारियं ॥ १० ॥ व्याख्या–स समुद्रपालो भगवान् माहात्म्यवान् संबुद्धः प्रतिबुद्धः सन् परमसंवेगमागतः, परमवैराग्यं प्राप्तः. मातापितरमापृच्छयानगारत्वं प्रबजितः, प्रकर्षणांगीकृतवान् . ॥५ ॥मूलम् ॥-जहित्तु संगंथ महाकिलेसं । महंतमोहं कसिणं भयावहं ॥ परियायधम्म अभि| रायइज्जा । वयाणि सीलाणि परिसहे य ॥ ११ ॥ व्याख्या-समुद्रपालो भगवान् आत्मने 'परियाय-1* धम्म' प्रव्रज्याधर्ममभिरोचयेत्. च पुनर्ब्रतानि अहिंसानृतास्तेयब्रह्माकिंचनत्वलक्षाणि पंच, तथा शीलान्युत्तरगुणरूपाणि शुद्धाचारगोचरीकरणसप्ततिरूपाणि, तान्यप्यात्मनेऽभिरोचयेत् अर्थात्प्रवज्यां जग्राहेत्यर्थः. किं कृत्वा? संगं स्वजनादिसंबंधं त्यक्त्वा, थः पादपूरणे. कथंभूतं संगं? 'महाकिलेसं' महान् क्लेशो यस्मात्स महाक्लेशस्तं. पुनः कथंभूतं संग? महान् मोहो यस्मिन स महामोहस्तं महामोहं प्रचुराज्ञानसहितं. पुनः कथंभूतं ' कसिणं' कृष्णलेश्याया हेतुं, तस्मात्कृष्णं, पुनः कथंभृतं? भयानकं भयजनकमित्यर्थः ॥ ११ ॥ C-SOCIENCECARE ७६४॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy