SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥७६३ ॥ www.kobatirth.org यथा, यर्थेद्राणां पूज्यस्थानीयो देवः सुखानि भुंक्ते, तथा सुखं भुंक्ते इत्यर्थः ॥ ७ ॥ ॥ मूलम् ॥—अह अन्नया कयाई । पासायालोयणे ठिओ ॥ वज्झमंडणसोभागं । वज्झं पस्सई बज्झगं ॥ ८ ॥ व्याख्या - अथानंतरं समुद्रपालोऽन्यदा कदाचित् प्रासादस्य धवलगृहस्या| लोकने प्रासादावलोकने मंदिरगवाक्षे स्थितो वध्यं चौरं पश्यति, वधायाहों वभ्यस्तं कीदृशं वभ्यं ? वध्यमंडनशोभाकं वध्यस्य श्रीरस्य यानि मंडनानि रक्त चंदननिंबपत्रकरवीरपुष्पस्त्रगादीनि वध्यमंडनानि, तैः शोभा यस्य स वध्यमंडनशोभाकस्तं पुनः कीदृशं ? बाह्यगं बहिर्भवं बाह्यं बहिर्भूमंडलं, तद्गच्छति प्राप्नोतीति बाह्यगस्तं, राजपुरुषैर्बहिर्निःसारयंतं. अथवा वध्यगं, इह वध्यशब्देनोपचाराद्वध्यभूमिरुच्यते, तत्र वध्यभूमौ गच्छंतं. ॥ ८ ॥ ॥ मूलम् ॥-तं पासिऊण संविग्गो । समुद्दपालो इणमववी ॥ अहो असुहाण कम्माणं । निजाणं पावगं इमं ॥ ९ ॥ व्याख्या - समुद्रपालः संवेगं प्राप्तः सन्निदमब्रवीत् किं कृत्वा ? तं चोरं वयं दृष्ट्वा इदमिति किं ? अहो इत्याश्चर्येऽशुभानां कर्मणामिदं पापकं निर्याणमशुभं प्रांतं दृश्यते. For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ७६३ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy