SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shei Kailassagersuri Gyarmandie उत्तरा त्रायातस्य कुमारस्य पुरः प्रेक्षणं कुर्वतीनामस्माकं कुमारपत्नीनां भवदर्शनं जातमिति. अवांतरे र- सटोक तिगृहशय्यात उत्थितः कुमारो महेंद्रसिंहेन समं विद्याधरपरिवृतो वैताढपं गतः. अवसरं लब्ध्वा महेंद्रसिंहेन विज्ञप्तं, कुमार! तव जननीजनको त्वद्विरहात्ततॊ दुःखेन कालं गमयतः, ततस्तदर्शनप्रसादः | क्रियता. इति महेंद्रसिंहवचनानंतरमेव महता गगनस्थितविद्याधरविमानहयगजादिवाहनारूढवि द्याधरवृंदसंदोहेन हस्तिनागपुरे प्राप्तः कुमारः. आनंदिताश्च जननीजनकनागरजनाः. ततो महता विभूत्याऽश्वसेनराज्ञा सनत्कुमारः स्वराज्येऽभिषिक्तः, महेंद्रसिंहश्च सेनापतिः कृतः. जननीजनकाभ्यां स्थविरणामंतिके प्रवज्यां गृहीत्वा स्वकार्यमनुष्टितं. सनत्कुमारोऽपि प्रवर्धमानकोशबलसारो राज्यमनुपालयति. उत्पन्नानि चतुर्दश रत्नानि नवनिधयश्च. कृता च तेषां पूजा. तदनंतरं चक्ररत्नदर्शितमागों मगधवरदामप्रभाससिंधुखंडप्रपातादिक्रमेण भरतक्षेत्रं साधितवान्.. | एवं सनत्कुमारो हस्तिनागपुरे चक्रवर्तिपदवीं पालयन् यथेष्टं सुखानि भुंक्ते. शक्रेणावधिज्ञा-IP६१६॥ नप्रयोगात्तं पूर्वभवे स्वपदाधिरूढं ज्ञात्वा महता हर्षेण वैश्रमणोऽनुज्ञातः, सनत्कुमारस्य राज्याभि For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy