SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kalassagersuri Gyarmandie उत्तरा सटोक ॥६१५॥ पसस्तथा भुक्त्वा स्वस्थाने गतः. श्रेष्ट्यपि स्वगृहे गत्वा स्वकुटुंबवर्ग प्रतिबोध्य जैनदीक्षां जग्राह. ततो नगरान्निर्गतो गिरिशिखरे गत्वाऽनशनमुच्चचार. पूर्वदिगभिमुख मासार्धं यावत्कायोत्सर्गेण स्थितः. एवं शेषास्वपि दिक्ष. ततः पृष्टिक्षते काकशिवादिभिर्भक्षितः सम्यक् तत्पोडां सहमानो मृ. | त्वा सौधमें कल्पे इंद्रो जातः. स तापसोऽपि तस्यैव वाहनमैरावणो जातः. ततश्च्युतोऽथ स ऐरा४ वणो नरतिर्यक्ष भ्रांत्वाऽसिताक्षो जातः, शकोऽपि ततश्च्युत्वा हस्तिनागपुरे सनत्कुमारश्चक्री जातः. एवमसिताक्षयक्षस्य भवता सह वैरकारणमिति मुनिनोक्ते मया तवांतरवासनिमित्त भानुवेगं विसर्जयित्वा प्रियसंगमपुरीनिवेशपूर्व तव भानुवेगेन कन्याः परिणायिताः, मुक्तो मयैव कारणेन त्वं तद्वने, एवं करिष्याम इति विचार्य तदा विद्याधरास्तत्कृतवंतः. ततो विज्ञपयामि देव! मन्यस्व मे कन्याशतपाणिग्रहणं? ता अपि तत्र भवन्मुखकमलं पश्यंति. एवं भवत्विति कुमारेणोक्ते चंद्रवेगः कुमारेण समं स्वनगरे गतः. तत्र कुमारेण कन्याशतं परिणीतं. पुनरवागतश्च दशोत्तरेण कन्याशतेन सह भोगान् भुंक्त कुमारः, अद्य पुनरेवमुक्तं कुमारेण यथाय गंतव्यं यत्रास्माभिर्यक्षो जितः, सांप्रतम OCOCACCOR- ॥ ६१५॥ CA For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy