SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥५३२॥ CA-CHIN | तानि दुर्बलानि, चित्तवित्ताभ्यां दुर्बलानि, एतादृशानि कुलान्याहारार्थ परिव्रजेत्, सर्वदा धनिना| मेव कुलेषु यो न याति, सर्वदा दानशौंडानामेव कुलेषु न याति, ततो हि नियतपिंडसेवनात्साधोधर्महानिः स्यात्. तु पुनर्य आयामकं धान्यस्याऽवश्रवणं, च पुनर्यवोदनं यवभक्तं, पुनः शीतं चिरकालीनं, पुनः सौवीरं कांजिकं, पुनर्यवोदकं यवप्रक्षालनजलमित्यादिकं, पुनर्यन्नीरसं पिंडं सर्वथा | रसवर्जितमेतादृशमाहारं पानीयं गृहस्थानां गृहाल्लब्धं यो न हीलयेन्न निंदेत्, कदन्नमिदं, कुत्सितं पानीयमेतदित्यादिवचनं न ब्रते, स साधुर्भिक्षुरित्युच्यते. ॥ १४ ॥ ॥ मूलम् ॥-सदा विविहा भवंति लोए । दिवा माणुस्सया तहा तिरिच्छा ॥ भीमा भयभेरवा उराला । जे सुच्चा न विहजइ स भिक्खू ॥ १५॥ व्याख्या-य एतादृशान् शब्दान् श्रुत्वा न विहजइ न व्यथते, धर्मध्यानान्न चलते स भिक्षुरुच्यते. एतादृशान् कीदृशान् ? ये शब्दा लोके दिव्याः. दिवि भवा दिव्याः, देवैर्भयाय कृताः, पुनर्ये शब्दा मानुष्यका मनुष्यैः कृता मानुष्यकाः, तथा ये शब्दास्तिरश्चीनास्तैरश्चास्तिर्यग्भ्यो भवास्तिरश्चीना भवंति, तान् श्रुत्वा न क्षोभं प्राप्नोति. C O-COMCT-OCA *॥५३२॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy