SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥ ५३१ ॥ www.kobatirth.org 1 यंते । जे तत्थ न पउस्सई स भिक्खु ॥ १३ ॥ व्याख्या - पुनर्यः शयनासनपानभोजनं, पुनर्विविधं खादिमस्वादिमं, परेण गृहस्थेनादत्ते, अथवा गृहे साधौ प्रतिषिद्वे सति तस्मिन् गृहस्थे प्रद्वेषं न करोति, न प्रद्वेष्टि. कोऽर्थः ? यदा कश्चित्साधुः कस्यचिद् गृहस्थस्य गृहे गतस्तस्य च गृहस्थस्य गृहे प्रभृतं शयनं शय्या, चाशनं मोदकादिकं, पानं खर्जूरद्राक्षादिपानीयं शर्करादिजलं, प्रासुकं तंडुलप्रक्षालनजलं वा, भोजनं तंडुलदाल्यादि, पुनर्विविधं नानाप्रकारं खादिमं खर्जूरनालिकेरगरिकादिकं, स्वादिमं लवंगैलाजातिफलतजादिकं वर्तते, परं स गृहस्थः साधवे न प्रददाति, अथवा पुनर्निवारयति, यथा रे भिक्षो! अब नागंतव्यमिति तद्वाक्यं श्रुत्वेति न जानाति, धिगेनं गृहस्थं दुष्टं, यः प्रभूते वस्तुनि सति मह्यं न ददाति, अथ च मां निवारयतीति द्वेषं न विधत्ते, स साधुर्भिक्षुरित्युच्यते ॥ १३ ॥ ॥ मूलम् ॥ आयामगं चेव जवोदणं च । सीयं च सोवीरजवोदगं च ॥ नो हीलए पिंड निरसं तु पंतं । कुलाई परिवए स भिक्खू ॥ १४ ॥ व्याख्या - यः प्रांतानि कुलानि परिव्रजेत्, प्रां For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ५३१ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy