________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
॥ ५०३।।
माणा कुले कुले ॥ २५ ॥ व्याख्या-हे पुलौ! द्वयं च द्वयं च द्वये, आवां युवां च सर्वेऽपि सम्यक्त्वसंयुताः संत एकत एकत्र गृहवासे सम्यक् सुखेनोषित्वा गृहस्थाश्रमं संसेव्य पश्चाद् वृद्धावस्थायां गमिष्यामः, ग्रामनगरारण्यादिषु मासकल्पादिक्रमेण प्रव्रजिष्याम इत्यर्थः. किं कुर्वाणाः? कुले कुले गृहे गृहे अज्ञाते उंछवृत्त्या गोचर्यया भिक्ष्यमाणा भिक्षां गृह्णन्तो भिक्षवो भविष्याम इत्यर्थः ॥ २५॥ तदा तो पुत्रौ जनकंप्रत्याहतुः
॥ मूलम् ॥-जस्तथि मच्चुणा सक्खं । जस्स वत्थि पलायणं । जो जाणइ न मरिस्सामि ।। सो हु कंखे सुए सिया ॥ २६ ॥ व्याख्या-हे तात! हु इति निश्चयेन स एव पुरुष इति कक्षितीति प्रार्थयति. सुए इति श्व आगामिदिने प्रभाते इदं स्यात्, अद्य न जातं तर्हि किं? कल्ये स्यादित्यर्थः. इति स चिंतयति. स इति कः? यस्य पुरुषस्य मृत्युना सह कालेन सह सख्यं मित्रत्वमस्ति, य एवं जानाति मृत्युर्मम सखा वर्तते. चशब्दः पुनरर्थे, पुनर्यस्य पुरुषस्य मृत्योः पलायनमस्ति, यः
IT५०३॥ पुरुष एवं जानाति मृत्युमें मम किं करिष्यति? यदा मृत्युरायास्यति तदाहं प्रपलाय्य कुत्रचिद
For Private And Personal Use Only