________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटोक
उत्तरा॥४७३
हवामवसाव. ॥१८॥
॥ मूलम् ॥-तीसे य जाईइ उ पावियाए । वच्छामु सोवागनिवेसणेसु ॥ सवस्स लोगस्स दुगंछणिज्जा । इहं तु कम्माई पुरे कडाइं ॥ १९॥ व्याख्या-तस्यां च जातौ तु पापिकायां पापिष्टायां श्वपाकनिवेशनेषु चांडालगृहेषु वच्छामु इति उषितौ निवासमकावं. कीदृशौ आवां? सर्वस्य लोकस्य जुगुप्सनीयो हीलनीयो. इह तु अस्मिन् जन्मनि पुराकृतानि कर्माणि प्रकटीभृतानीत्यर्थः. प्राचीनजन्मनि सम्यगनुष्ठानरूपाणि कृतानि, तेषां फलानि जातिकुलबलैश्वर्यरूपाणि इह प्रकटितानि. तस्माद्धर्मकरणे प्रमादो न विधेय इत्यभिप्रायः ॥ १९॥ | ॥ मूलम् ॥-सोदाणिसिं राय महाणुभागो । महडिओ पुन्नफलोववेओ ॥ चईत्तु भोगाइ असा- | सयाई। आदाणहेडं अभिनिक्खमाहि ॥ २० ॥ व्याख्या-हे राजन् ! यस्त्वं संभृतः पुरा आसीः, सोदाणिसिं स त्वमिदानी राजा चक्रधरो महानुभागो माहात्म्यसहितो जातोऽसि. कीडशो राजा? महार्द्धको विशाललक्ष्मीकः, पुनः कीदृक् ? पुण्यफलोपपेतः पुण्यफलसहितः. तस्मादादानहेतोः आ
CSC-CG
॥४७३॥
For Private And Personal Use Only