________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥२८९॥
0000000000000000000001
मे डझ्झइ किंचणं ॥१४॥ व्याख्या-भोप्राज्ञ ! वयं सुखं यथास्यात्तथा वसामःसुखं तिष्टामः, सुखं यथास्यातथा जीवामःप्राणान् धारयामः,भोइत्यस्माकं किंचन किमपि स्वल्पमपि ज्ञानदर्शनाभ्यां विना परंकिमपि स्वकीयं नास्ति, यत्किंचिदात्मीयं भवति तद्विलोक्यते, अग्निजलायुपद्रवेभ्यो रक्ष्यते, यदात्मोयं न भवति तस्याएं केन खिद्यते? यदुक्तं-एगो मे सासओ अप्पा । नाणदसणसंजुआ॥सेसाणं बाहिरा भावा । सवे संजोगलक्खणा ॥१॥ तदेव दर्शयति-मिथिलायां नगर्या दह्यमानायां मे मम किमपि न दह्यते, इति हेतोः सर्वेऽपि स्वजनधनधान्यादयः पदार्था मत्तोऽतिशयेन भिन्नाः, एतेषां विनाशे न चास्माकं विनाश इत्यर्थः. ॥ १४ ॥
॥ मूलम् ॥-चत्तपुत्तकलत्तस्स । निवावारस्स भिक्खुणो ॥ पियं न विजए किंचि । अप्पियंपि | न विजए ॥१५॥ व्याख्या-एतादृशस्य भिक्षोर्भिक्षाचरस्य प्रियमप्रियं च न किंचिद्विद्यते, कथंभूतस्य भिक्षोः? त्यक्तपुत्रकलत्रस्य, त्यक्तानि पुत्रकलत्राणि येन स त्यक्तपुत्रकलत्रस्तस्य परिहतसुतभार्यस्य, पुनः कीदृशस्य? निर्व्यापारस्य, व्यापारान्निर्गतो निर्व्यापारस्तस्य निरारंभस्य पंचविंशतिक्रिया
300000000000000000
I॥ २८९॥
For Private And Personal Use Only