SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 0 सटीकं उत्तरा ॥२८८॥ 0000000000000 जर्षिणा च तेषामाकंदादिदारुणशब्दस्य स्वार्थ एव हेतुकारणे उक्तं, तेनासिद्धोऽयं भवदुक्तो हेतुकारणं प्राप्य सिद्धमेवेति राजर्षिणेंद्रः प्रेरितः सन्निदं वचनं नमिराजर्षिप्रति पुनरुवाचेत्यर्थः ॥ ११ ॥ ॥ मूलम् ॥–एस अग्गी य वाओ य । पयं डइझंति मंदिरं ॥ भयवं अंतेउरं तेण । कोसण नावपक्खह ॥ १२ ॥ व्याख्या-हे भगवन् ! एष प्रत्यक्षो अग्निर्वायुश्च दृश्यते, पुनरेतत् प्रत्यक्ष मंदिरं दह्यते, तवेत्यध्याहारः, तव गृहं प्रज्ज्वलति हे भगवन् ! तेणं तेन कारणेन, अथवा णं इति वाक्यालंकारे, तवांतःपुरं राज्ञीवर्ग 'कीसण' इति कस्मात्कारणान्नोपेक्षसे नावलोकसे? यद्यदात्मनो वस्तु भवति तत्तद्दीक्षणीयं, यथात्मीयं ज्ञानादि, तथेदं भवतोंतःपुरमपि ज्वलमानमवलोकनीयं. ॥१२॥ ॥ मूलम् ॥ एयमझु निसामित्ता। हेऊकारणचोइओ ॥ तओ नमिरायरिसी। देविदं इणमववी ॥ १३ ॥ व्याख्या-अस्या गाथाया अर्थस्तु पूर्ववत्, अयमेव विशेषः-नमिराजर्षिर्देवेंद्रस्य वचनं श्रुत्वा देवेंद्रप्रतीदमब्रवीत, किमब्रवीदित्याह ॥ मूलम् ॥–सुहं वसामो जीवामो । जेसिं मो नत्थि किंचणं ॥ महिलाए डइझमाणीए । न ఆహ ఆుకలు అతులు అతిహతంగతి २८८॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy