SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥२४५॥ Điểm G 20000000000000000000 श्चौराः संति, एतेषां प्रतिबोधो मत्तो भविष्यतीति ज्ञात्वा स कपिलकेवली गतः, तैदृष्टः प्रोक्तश्च भोः श्रमण! नृत्यं कुरु ? केवली प्राह वादकः कोऽपि नास्ति. ततस्ते पंचशतचौरास्तालानि कुट्टयंति, कपिलकेवली च गायति, तद्गीतवृत्तमाह ॥ मूलम् ॥-अधुवे असासयंमि । संसारंमि दुक्खपउराए ॥ किं नाम हुज कम्म। जेणारं दुग्गइं न गच्छिज्जा ॥१॥ व्याख्या-भो जना अस्मिन् संसारे तत्कर्मकं किं नाम किं संभाव्यते? तत्किं कर्म वर्तते ? तत्किं क्रियानुष्ठानं वर्तते? येन कर्मणाहं दुर्गतिं न गच्छेयं. केवलिनः संशयस्य दुर्गतिगमनस्य चोभयोरभावेऽपि प्रतिवोधापेक्षयेति केवली भगवानिदमाह. कथंभूते संसारे? अधूवे, भवभवस्थानकनिवाससद्भावादस्थिरे, पुनः कीदृशे संसारे? अशाश्वतेऽनित्ये, पुनः कीदृशे संसारे? दुःखप्रचुरे, दुःखैः शारीरिकमानसिककष्टैः प्रचुरे पूणे जन्मजरामृत्युसहिते. ॥१॥ ॥ मूलम् ॥-विजहत्तु पुत्रसंयोगं । न सिहं कहंवि कुविजा ॥ असिणेहसिणेहकरेहिं । दोसपओसेहिं पमुच्चए भिक्खू ॥२॥ व्याख्या-भिक्षुः साधुः कथंचित्वचिद्दाह्याभ्यंतरे वस्तुनि स्नेह = TE@DAS Qể4 ॥२४५॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy