SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं 900005@ ॥१९॥ 000000000000000000000 यदान्ये मम ताडनातर्जनादिभिर्दमनं करिष्यति तदा मम श्रेयो नास्ति, यदुक्तं-सहकलेवर खेददमचिंतयन् । स्ववशता हि पुनस्तव दुर्लभा ॥ बहुतरं च सहिष्यसि जीव रे । परवशो न च तत्र गुणोऽस्ति ते ॥ १॥ इत्यादि शिक्षयात्मा वशोकर्तव्यः ॥ १६ ॥ अत्र सेचनकदृष्टांतः-एकस्यामटव्यां महत्तरं गजथं वसति, यथाधिपतिर्जातं जातं कलभकं विनाशयति. अन्यदा तत्रैका करिणी सगर्भिणी जाता एवं चिंतयति, यदा कथमपि मे गजबालको जायते तदानेन विनाश्यते, ततः सा करिणी यूथादपसरति, यावता यूथाधिपतिना यूथमवलोक्यते तावता द्वितीये दिवसे सा यूथमध्ये गत्वा मिलति, एवं कुर्वत्या तयाऽन्यदा ऋष्याश्रमपदं दृष्टं, सा तत्रालीना गुप्तस्थाने प्रसूता, गजकलभो जातः, स गजः कुमारैः सहारामान सिंचति, ततस्तापसैस्तस्य सेचनक इति नाम कृतं, स वयस्यो जातः, भ्रमंतं यथाधिपतिं दृष्ट्वा नवोदितबलः स मारितवान्, स्वयं यूथाधिपतिर्जातः, तापसाश्रममपि समूलं विनाशितवान्, मन्मातेवान्यायकारिण्यत्र प्रच्छन्नं प्रतिष्टत्विति विचारितवांश्च. ततस्ते रुष्टा ऋषयः पुष्पफलपूर्णहस्ताः श्रेणिकस्य राज्ञः पावें गताः, कथितं च तैः सर्वलक्षणसंपूर्णो हस्ती सेचन @@@@000004 For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy