SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं १८॥ @@@@@@0000000000 तत्र स्थितो, केचित्परिवारपुरुषा मद्यानयनार्थं ग्राममध्ये गताः, महिषव्यापादकैः परस्परमिति विमृष्टं, मांसाढ़े विवं प्रक्षिप्य मध्ये गतेभ्यो दीयते तदा बहुगोमहिषं भागे आगच्छति आत्मनामिति विमृश्य तैस्तथैव कृतं, भवितव्यतावशेन ग्राममध्ये गतैरपि तथैव संचिंत्य मद्यार्द्ध विषं प्रक्षिप्तं, तत्रागताः परस्परं मिलिताः कूटचित्ताः सर्वेऽपि, चौरनायको तु निःकूटी स्तः, तावता सूर्योऽस्तं गतः, तो भ्रातरो इहलोके च सुखिनी जातो रात्रिभोजनव्रतग्रहणेन जिडेंद्रियदमनात्, इति चौरनायकदृष्टांतः॥ | ॥मुलम् ॥-वरं मे अप्पादतो। संजमेण तवेण य ॥ माहं परेहि दम्मंता । बंधणेहिं वहेहि य ॥१६॥ व्याख्या-अथ किं चिंतयन्नात्मानं दमयेदित्याह-च पुनस्तपसा मया खात्मा दांतो वशीकृतो वरं भव्यः, अत्रात्माशब्देन देह आत्मन आधारभूतत्वात्, दांतोऽसंयममार्गान्निषिद्धो भव्यः संयमेन सप्तदशविधेन, तथा तपसा द्वादशविधेनात्मा पंचेंद्रियरूपः साधुमार्गे नेतव्यः, यथा दुर्विनीतोऽश्वो वृषभो वोन्मार्गात् त्राजनकेन नोदनकाष्टेन मार्गे नीयते, तथायमात्मापीत्यर्थः. पुनर्मनस्येवं चिंतयेदहं परैरन्यलोकैबंधनैः श्रृंखलादिभिश्च पुनबंधैर्लकुटथंकुशचपेटात्राजनकादिभिर्दमितोमा भवेयं 100000000000000000000 ॥१८॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy