SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरा ॥१७॥ 30000000000000000000000 कर्कशप्रहारैर्जर्जरितः सिंहस्तत्रैव पतितः, कुमारस्ततोऽग्रे चलितः, सर्पोपद्रवोऽपि मार्गे विद्ययैव निव- सटोकं र्तितः, कुशलेन कुमारः स्त्रीद्वयसंयुतः शंखपुरे प्राप्तः, प्रवेशमहोत्सवः प्रकामं पितृभ्यां कृतः, सर्वेषां पौराणां परमानंदः संपन्नः, तत्र सुखेन कुमारस्तिष्टति. अन्यदा वसंते मदनमंजर्या सह कुमार एकाक्येव क्रीडावने गतः, तत्र रात्रौ मदनमंजरी सर्पण दष्टा मृतेव संजाता, कुमारस्तु तन्मोहादग्नो प्रविशन् गगनमार्गेण गच्छता विद्याधरेण वारितः, विद्याबलेन सा जीविता, विद्याधरस्तु स्वस्थानं गतः, कुमारस्तया समं रात्रिवासार्थं कस्मिंश्चिदेवकुले गतः, तत्र तांमुक्त्वोद्योतकरणायाग्निमानेतुं कुमारो बहिर्गतः, तदानीं तत्र पंच पुरुषाः पूर्वं कुमारहतदुर्योधनचौरभ्रातरः कुमारवधाय पृष्टावागता इतस्ततो भ्रांताः कुमारछलमलभंतः समायाताः संति, तैस्तु तत्र दीपको विहितः, मदनमंजर्या तेषां मध्ये लघुभ्रातृरूपं दर्शितं, रूपाक्षिप्तयानया तस्यैव प्रार्थना विहिता त्वं मम भर्ता भव? अहं तव पत्नी भवामि, तेनोतं तव भर्तरि जीवति सति कथमेवं भवति? सा प्राह तमहं मारयिष्यामि, तदानीमग्निं गृहीत्वा 10॥१७९॥ कुमारस्तत्र प्राप्तः, आगच्छंतं कुमारं दृष्ट्वा तया तत्रस्थो दीपो विध्यापितः, तत्रायातेन कुमारेण पृष्ट 000000000000000000000 For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy