SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरा सटीक ॥१७८॥ POO 6060 059 0606 वर्तते, मम भगिनी जयश्रीनाम्न्यस्मिन् वनमध्ये वर्तते, द्रव्यं त्वया गृहीतव्यं, सा च तव-पत्नी का भविष्यति, कुमारस्तत्र गतः, साहृता समायाता, दृष्टः कुमारः, ज्ञातस्तया भ्रातृवृत्तांतः, तया कुमारोऽपि गुहामध्ये आकारितः, तत्र गच्छन् मदनमंजर्या वारितः, तथापि स गुहायां प्रविष्टः, ततः सर्वस्वं | लात्वा तां च तत्रैव मुक्त्वा रथारूढः कुमारोऽग्रे चलितः, कियन्मार्ग यावद्गतेन कुमारेण प्रचंडशु-10 ण्डादंडप्रभग्नतरुकोटिनिघृष्टगिरितटः सवेगं सन्मुखमागच्छन् यम इव रौद्ररूपो गजो दृष्टः. ततः कुमारो || रथादुत्तीर्य गजाभिमुखं चलितः, उत्तरीयवस्त्रवेष्टिकां कृत्वा गजाग्रे मुमोच, गजस्तत्प्रहारार्थं शुण्डा-18 दण्डमधः क्षिपन् यावदीषन्नतस्तावता कुमारस्तदंताग्रद्वये पादौ कृत्वा तत्स्कंधेऽधिरूढः, वज्रकठिनाभ्यां खमुष्टिभ्यां तत्कुंभस्थलद्वयं जघान, कुमारेण प्रकाममितस्ततो भ्रामयित्वा स गजो वशीकृतः, पश्चात्स गजो गौरिव शांतीकृतो मुक्तश्च, तत्रैव पुनः कुमारो रथे निविष्टोऽग्रे चलितः, कियन्मार्ग यावद्गच्छति कुमारस्तावत्कुंडलीकृतलांगूलः स्वरवेण गिरिप्रतिच्छंदान् विस्तारयन् विद्युच्चंचललोचनः ॥१७८॥ सपोपमा रसज्ञां स्वमुकुहरान्निष्कासयन् सिंहः समायातः, तेनापि समं कुमारो युद्धं कृतवान् , कुमारेण COCOSCOOGGSOCGG66000 For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy