SearchBrowseAboutContactDonate
Page Preview
Page 1288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagersuri Gyanmandie उत्तरा ॥७२३॥ 4%ACCORRED-15% इति तदा तस्मिन् काले बहविधं ममत्वं छिनत्ति. इदं धनं मम, इदं गृहं मम, इदं कुटुंबं ममेति | सटीक बुद्धिं त्यजतीत्यर्थः कः किमिव ? महानागो महासर्पः कंचुकमिव, यथा महासपों निमोकं त्यजति, तथा मृगापुत्रः सर्वं ममत्वं त्यजतीति भावः ॥ ८७॥ ॥मूलम् ॥-इट्ठी वितं च मिते य । पुत्ते दारं च नायओ ॥ रेणुयंव पडे लग्गं । निधPIणित्ताण निग्गओ ॥ ८८ ॥ व्याख्या-मुगापुत्र एतत्सर्व निर्धूय त्यक्त्वा निर्गतः, संसाराद गृहाच्च: निःसृतः, किं किं त्यक्तमित्याह-ऋद्धिहस्त्यश्वादिः, वित्तं धनधान्यादि, च पुनर्मित्राणि सहजसहवर्धितसहपांशुक्रीडितानि सुहृदः, पुनः पुत्राण्यंगजाः, पुनराः स्त्रियः, पुनर्ज्ञातयः खजनाः क्षत्रियाः, एतत्सर्व परित्यज्य प्रबजितः. किमिव ? पटे लग्नं रेणुमिव नूतनवस्त्रे लग्नं रज इव. यथा कश्चिच्चतुरो मनुष्यो वस्त्रे लग्नं रजो निर्धनोति, तथा मृगापुत्रोऽपीत्यर्थः ॥ ८८॥ ॥ मूलम् ॥-पंचमहत्वयजुत्तो। पंचसमिओ तिगुत्तगुत्तो य । सभितरबाहिरिए। तवोकम्ममि in७२३॥ उज्जुओ ॥ ८९ ॥ व्याख्या-तदा मृगापुत्रो कीदृशो जातः? पंचमहाव्रतयुक्तो जातः, पुनः पंचसमि -car-SCIENCE 4RMnk For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy