SearchBrowseAboutContactDonate
Page Preview
Page 1287
Loading...
Download File
Download File
Page Text
________________ Shri Maha Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyarmandie उत्तरा सटोक ॥७२२॥ tex-CR-MAICTESCANKAJMEXICOREOG जहाइ उवहिं तओ॥ ८५॥ व्याख्या-यदा मृगापुत्रेण पितरौप्रतीत्युक्तं, हे पितरावहं मृगचयाँ चरिष्यामि, यथा भवदग्रे मृगचर्योक्ता, तामंगीकरिष्यामि, साधुमार्ग ग्रहीष्यामि. यदा मृगापुत्रेणेबमुक्तं तदा मातापितरौ बृतः, हे पुत्र! यद्येवं तदा यथासुखं, यथा तव सुखं स्यात्, यथा भवतेऽभिरुचितं सुखमिति यथासुखं तथा कर्तव्यं, अस्माकमाज्ञास्ति. ततो मातापितृभ्यामनुज्ञातो मृगापुत्रः कुमार उपधिं परिग्रहं सचित्ताचित्तरूपं परित्यजति. ॥ ८५॥ ॥ मूलम् ॥-मिगचारियं चरिस्सामि । सबदुक्खविमोक्वणिं ॥ तुज्झेहिं समणुन्नाओ । गच्छ | पुत्त जहा सुहं ॥ ८६ ॥ व्याख्या सर्व परिग्रहं त्यक्त्वा पुनर्मूगापुत्रो वदति, हे पितरौ ! अहं भवद्भ्यामनुज्ञातः सन् मृगचर्यामंगीकरिष्यामि. कीडशी मृगचयाँ ? सर्वदुःखविमोक्षणी, सर्वविपत्तिविमोचिनी. तदा मृगापुत्रप्रति पितरौ वदतः, हे पुत्र ! यथासुखं गच्छ? दीक्षां गृहाण? ॥ ८६ ॥ ॥ मूलम् ॥–एवं सो अम्मापियरो। अणुमाणित्ताण बहुविहं ॥ ममतं छिंदए ताहे । महा| नागोब कंचुकं ॥ ८७ ॥ व्याख्या-एवममुना प्रकारेण स मृगापुत्रो मातापित्रोरनुज्ञां लात्वा, ताहे ७२ For Private And Persons Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy