SearchBrowseAboutContactDonate
Page Preview
Page 1278
Loading...
Download File
Download File
Page Text
________________ MEJSANaaranaKend www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तरा सटोक ॥७१३॥ |चयित्वा पाशे निक्षिपंति, कूटजाले च पातयंति, तथाहं वंचितो बद्धो रुद्धश्च. च पुनरेव निश्चयेनावशः परवशः सन् व्यापादितो मारितः. ॥ ६४ ॥ ॥ मूलम् ॥-गलेहिं मगरजालेहिं । मच्छो वा अवसो अहं ॥ उल्लिओ फालिओ गहिओ। मारिओ य अणंतसो ॥६५॥ व्याख्या-हे पितरौ! पुनरहं गलैर्मत्स्यानां पाशैर्मकरजालैमत्स्यजालैमत्स्य इव विद्धगलोऽभूवं, पुनर्गृहीतो मकररूपधारिभिः परमाधार्मिकैबलादुपादत्तः. पुनरुल्लिओ इति उल्लिखितश्चीरितः. पुनः स्फाटितः काष्टवद्विदारितः, पुनरनंतशो मारितो गर्दभ इव कुट्टितः.॥ ॥मूलम् ॥-विदंसएहिं जालेहिं । लेप्पाहि सउणोविव ॥ गहिओ लग्गो य बद्धो य । मारिओ य अणंतसो ॥६६॥ व्याख्या-हे पितरो! पुनरहं शकुनिरिव पक्षीव विशेषेण दंशंतीति विदंशकाः श्येनादयस्तैर्जालस्ताहग्बंधनैः पक्षिबंधनविशेषेवलाद्गृहीतः. 'विदेशो मृगपक्षिणां' इति हैमः. पुनरहं जालैगहीतः, पुनर्लेप्याभिः शिरीषलेपनक्रियाभिर्लग्नः श्लिष्टः, पुनरहं बद्धोदवरकादिना चरणग्री 11॥७१३॥ वादौ नियंत्रितः. पुनर्मारितः प्राणैर्विहीनः कृतः ॥ ६६ ॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy