SearchBrowseAboutContactDonate
Page Preview
Page 1129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीक गंधतो रसतः स्पर्शतः संस्थानतश्च भाज्यः, तदा विंशतिविधो भवति. एवं पंचभिर्वणविंशत्या उत्तरा 18 गुणितैः शतं ( १०० ) भवति. ॥ २७ ॥ इति वर्णभेदानुक्त्वा गंधपुदगलभेदानाह॥११९९॥ ॥ मूलम् ॥-गंधओ जे भवे सुप्भी। भइए से उ वन्नओ ॥ रसओ फासओ चेव । भइए संठाणओवि य ॥ २८ ॥ व्याख्या-यः पुद्गलो गंधतः सुरभिश्चंदनपरिमलादिवत् सुगंधो भवति, स पुदगलो वर्णतो रसतः स्पर्शतश्च भाज्यः, तथा संस्थानतश्च भाज्यः. कोऽर्थः? सुगंधपुदगले| पंचानां वर्णानां मध्येऽन्यतरकेचिद्वर्णा भवंति. रसानामपि पंचानां मध्ये केचिद्रसा भवंति. एवं स्पर्शानामष्टानां मध्ये केचित्स्पर्शा भवंति. स्थानानां पंचानां मध्येऽन्यतरत्परिमंडलादिसंस्थानमपि | भवति. इह रसादयोऽष्टादश, ते च पंचभिर्वर्णैर्मीलितास्त्रयोविंशतिर्भवंति. ॥२८॥ ॥ मूलम् ॥-गंधओ जे भवे दुप्भी । भइए से उ वन्नओ ॥ रसओ फासओ चेव । भइए & संठाणओवि य ॥ २९ ॥ व्याख्या-यः पुनः पुद्गलो गंधतो दुरभिर्दुगंधो भवति, स च पुद्गलो Pim११९९. वर्णतो रसतः स्पर्शतः संस्थानतश्च भाज्यः, सुगंधपुद्गलवदुर्गंधपुद्गलोऽपि ज्ञेयः, दुर्गंधविषया For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy