SearchBrowseAboutContactDonate
Page Preview
Page 1128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरा सटोक ॥११९८॥ S२%95 तोऽष्टविधः खरमृदुशीतोष्णादितो भाज्यः. संस्थानतश्च पंचविधपरिमंडलादितो भाज्यः, तदा विंश- तिविधो भवति. ॥ २४ ॥ अथ रक्तस्य मेदानाह ॥ मूलम् ॥-वण्णओ लोहिए जे उ । भइए से उ गंधओ ॥ रसओ फासओ चेव । भइए संठाणओवि य ॥ २५॥ व्याख्या-यः पुनः पुद्गलो वर्णतो लोहितो भवति, हिंगुलसदृशो भवति, सोऽपि पूर्वोक्तविधिना गंधतो रसतः स्पर्शतः संस्थानतो भाज्यः, तदा सोऽपि विंशतिविधो भवति. | ॥ २५ ॥ अथ पीतस्य भेदानाह ॥ मूलम् ॥-वण्णओ पीयए जे उ । भइए से उ गंधओ ॥ रसओ फासओ चेव । भइए संठाणओवि य ॥२६॥ व्याख्या-यः पुनः पुद्गलो वर्णतः पीतः स्वर्णवर्णः, स पुद्गलोऽपि गंधतो रसतः स्पर्शतः संस्थानतश्च भाज्यः, तदा विंशतिविधो भवति. ॥ २६ ॥ अथ शुक्लस्य मेदानाह ॥ मूलम् ॥-बन्नओ सुकिले जे उ । भइए से उ गंधओ ॥ रसओ फासओ चेव । भइए संठाणओवि य ॥ २७ ॥ व्याख्या-यः पुनः पुद्गगलो वर्णतः शुक्लश्चंद्रसदृशो भवति, सोऽपि पुद्गलो KKROCRACRAKA-CH ॥११९८॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy