SearchBrowseAboutContactDonate
Page Preview
Page 1108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra Acharya Si Kailassagersun Gyarmandie उत्तरा सटोक ॥११७८॥ +REC- परकृते, परैरात्मार्थ कृते.॥६॥ ॥ मूलम् ॥–फासुयंमि अणावाहे । इत्थीहिं अणभिदुए ॥ तथा संकप्पए वासं । भिक्खू परमसंजए ॥७॥ व्याख्या-भिक्षुर्भिक्षावृत्तिः परमसंयतः सप्तदशविधसंयमवान् साधुस्तत्र पूर्वोक्तस्थाने स्मशानादौ वासं संकल्पयेत्कुर्यात्. कथंभूते स्थाने? प्रासुके जीवरहिते, अनावाधे स्वाध्यायांतरायकारणरहिते, पुनः स्त्रीभिरनभिद्रुतेऽकृतोपद्रवे घ्यादिसमीपवासरहिते इत्यर्थः ॥ ७॥ ॥ मूलम् ॥-न सयं गिहाई कुविजा । नेव अन्नेहिं कारए ॥ गिहकम्मसमारंभे । भूयाणं | दिस्सए वहो ॥ ८॥ व्याख्या-साधुः स्वयं गृहाणि न कुर्यात्, न च साधुरन्यैरन्यजनैः कारयेत्. साधुहं न कुर्यान्न च कारयेत्, तत्र को हेतुस्तमाह-यतो गृहकर्मसमारंभे गृहकर्म इष्टिकामृत्तिकाखननजलाद्यानयनकोष्टादिनिमित्तवृक्षादिच्छेदनादिकर्म गृहकर्म, तस्य सभारंभो गृहकर्मसभारंभः, तत्र भूतानां प्राणिनां वधो दृश्यते. ॥ ८॥ ॥ मूलम् ॥-तसाणं थावराणं च । सुहमाणं बायराण य ॥ तम्हा गिहसमारंभे । संजओ परि SA- G॥११७८॥ 4 For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy