SearchBrowseAboutContactDonate
Page Preview
Page 1107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटो ॥११७७॥+ MC -46-444+67 दोषः? तमाह ॥ मूलम् ॥-इंदियाणि उ भिक्खुस्स । तारिसं मे उवस्सए ॥ दुक्कराई निवारेउं । कामरागविबढणे ॥५॥ व्याख्या-ताशे मनोहरे चित्रमाल्यधूपादिसहिते उपाश्रये भिक्षोः साधोरिंद्रियाणि तु निवारयितुं विषयेभ्यो व्यावर्तयितुं दुष्कराणि दुःशक्यानि. पुनः कोदृशे मंदिरे ? कामरागविवर्धने, कामा इप्टेंद्रियविषयाः, तेषु रागः स्नेहस्तं विवर्धयतीति कामरागविवर्धनं, तस्मिन्. ॥ ५॥ तदा कुत्र स्थातव्यमित्याह ॥ मूलम् ॥-सुसाणे सुन्नगारेसु । रुक्खमूले व एगओ ॥ पयरिके परकडे वा । वासं तत्थाभिरोयए ॥ ६॥ व्याख्या-एकक एकाकी द्रव्यतो भावतश्च, द्रव्यतःसहायरहितः, भावतो रागादिरहितः, परिवारयुतोऽपि मनसैकत्वं चिंतयन् साधुस्तत्र तेषु स्थानेषु वास निवासं रोचयेत् , आत्मने रोचयेत्. केषु केषु स्थानेष्वित्याह-स्मशाने, पुनः शून्यागारे, वाशब्दश्चार्थे, तथा पुनक्षमूले, पुनर्वान्यत्र गृहादो. 'पयरिके' इति देशोभाषयकांते स्त्रीपशुपंडकादिरहिते. पुनः कोहशे स्थाने? ॥११७७॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy