SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्रीरामोत्तरतापनीयोपनिषत् । ५४५ म्रियते देहि तज्जन्तोर्मुक्तिं नातो वरान्तरमिति । अथ सहोवाच श्रीरामः क्षेत्रेऽत्र तव देवेश यत्र कुत्रापि वा मृताः । क्रिमिकीटादयोऽप्याशु मुक्ताः सन्तु न चान्यथा ॥ अविमुक्ते तब क्षेत्रे सर्वेषां मुक्तिसिद्धये । अहं संनिहितस्तत्र पाषाणप्रतिमादिषु ॥ क्षेत्रेऽस्मिन्योऽर्चयेद्भक्त्या मनेगानेन मां शिव । ब्रह्महत्यादिपापेभ्यो मोक्षयिष्यामि मा शुचः ।। त्वत्तो वा ब्रह्मणो वाऽपि ये लभन्ते षडक्षरम् । जीवन्तो मत्रसिद्धाः स्युर्मुक्ता मां प्राप्नुवन्ति ते ॥ मुमूर्षोंदक्षिणे कर्ण यस्य कस्यापि वा स्वयम् । उपदेक्ष्यसि मन्मत्रं स मुक्तो भविता शिवेति ।। श्रीरामचन्द्रेणोक्तं योऽविमुक्तं पश्यति स जन्मान्तरितान्दोषान्वारयतीति स जन्मान्तरितान्पापानाशयतीति ॥ ४ ॥ अथ हैनं भैरद्वाजो याज्ञवल्क्यमुवाचाथ कैर्मन्त्रैः स्तुतः श्रीरामः प्रीतो भवति स्वात्मानं म्रियते तजन्तोर्मुक्तिं देहि । अतःपरं वरान्तरं न प्रार्थनीयम् । तव क्षेत्रे । क्षेत्रमपि तुभ्यं मया दत्तमिति भावः । 'क्रमेरिच्चोपधायाः' इतीत्वमिन । क्रिमिः क्रमचारी पिपीलिकादिः । कीट बन्धवर्णयोः । कीटयति बध्नाति गृहं कोटा लूतादिः । यथा काष्ठादौ वज्रकीटः । न चान्यथा मद्वाक्यमिति शेषः । अनेन तारकेण षडक्षरेण । मा शुचः प्राणिदुःखेन शोकं मा कृथाः । मुक्तास्त्यक्तदेहाः । यस्य कस्यापि पशुपक्षिम. गादेरपि । जन्मान्तरितानन्यजन्मार्जितानपि दोषान्नाशयति छिनत्ति तेन वरेणेति क्वचि. त्पठ्यते । श्रीरामदत्तेन वरेण । इतिः खण्डसमाप्तौ । इदं वाराणसीशब्दस्य व्युत्पत्त्यन्तरं वरेण नाशयति दोषान्वाराणशी(सी)ति । श्रीराममन्त्राणां प्रसङ्गादुत्कीलनमुच्यते-- "ॐ जानकीशाय विद्महे शापनाशाय धीमहि । तन्नो रामः प्रचोदयात्"। अमुं योनिमुद्रां प्रदर्श्य वारं(?) जपेच्छीराममन्त्रा उत्कीलिता भवन्ति ॥ ४ ॥ पूनान्ते वैदिकैस्तान्त्रिकैलौकिकैश्च स्तवैः श्रीरामः स्तोतव्यस्तत्र वैदिकस्तवस्यालौकिकत्वादितरयोः स्वाधीनत्वात्तव्या(ज्ज्ञा)पनाय पृच्छतीत्याह-अथ हैनमिति । उवाच पप्रच्छ । सर्वैरपि प्रीतो भवतीत्यतो विशिष्टमभिप्रैति-स्वात्मानमिति । सप्तचत्वा १ क. 'वेऽस्मिस्तत्र । २ क. ग. छ. 'नाः । कृमि । ३ क. ग, झ. भारद्वाजो । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy