________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५१४
नारायणविरचितदीपिकासमेताकस्य परस्य च संधिर्भवतीत्येतदै संधि संध्या ब्रह्मविद उपासत इति सोऽविमुक्त उपास्य इति सोऽविमुक्तं ज्ञानमाचष्टे यो वै तदेवं वेद स एषोक्षरोऽनन्तोऽव्यक्तः परिपूर्णानन्दैकचिदात्मा योऽयमविमुक्ते प्रतिष्ठित इति । अथ तं प्रत्युवाच
श्रीरामस्य मनुं काश्यां जजाप वृषभध्वजः । मन्वन्तरसहस्रेस्तु जपहोमार्चनादिभिः ।। ततः प्रसन्नो भगवा-श्रीरामः प्राह शंकरम् ।
वृणीष्व यदभीष्टं तद्दास्यामि परमेश्वर इति ।। ततः सत्यानन्दचिदात्मा श्रीराममीश्वरः पप्रच्छ
__ मणिकां वा मत्क्षेत्रे गङ्गायां वा तटे पुनः ॥ द्धस्य लोकस्य परस्य च 'परो दिवः' इत्युक्तस्य ज्योतिषश्च । एतद्धस्रसंधिरूपं ब्रह्मविदो योगिनः संध्येत्युपासते । उक्तं च ब्रह्मोपनिषदि
"यदात्मा प्रज्ञयाऽऽत्मानं संधत्तं परमात्मनि । तेन संध्याध्यानमेव तत्स्यात्संध्याभिवन्दनम् ।। निरुदका च या संध्या वाकायक्लेशवर्जिता ।
संधिनी सर्वभूतानां सा संध्या ह्ये कदण्डिनाम्" इति ॥ गारुडे-"ब्रह्माण्डे ये गुणाः सन्ति शरीरे तेऽप्यवस्थिताः" ॥ इत्यादिना शरीरे सर्वलोका उक्ताः । अस्य ग्रन्थस्य जाबालोपनिषद्यत्र च समः पाठोऽतस्तत एव व्याख्याविस्तरो विलोकनीयः । उपासनमुपसंहरति-सोऽविमुक्त इति । स रामः परमात्माऽविमुक्त उगस्य इति विद्धि । इतिर्वाक्यसमाप्तौ । साधिष्ठा. नोपासने फलमाह-स इति । अविमुक्तं ज्ञानमविमुक्तप्रदेशे ध्यानबलेन यत्प्राप्तं यद्वा विमुक्तं मत्त्यक्तं नित्यं ज्ञानं ब्रह्माख्यं यत्तदाचष्टे कथयति शिष्येभ्यः । यः पुमान्दै निश्चितं तदविमुक्तस्थानमेवमुक्तप्रकारं वेद जानाति । अविमुक्ताधिष्ठातृपुरुषस्वरूपमाह-~स एष इति । अव्यक्त इन्द्रियाग्राह्यः । कथान्तरं प्रस्तौति -अथेति । तमत्रिं प्रति याज्ञवल्क्यः कथान्तरमुवाच-श्रीरामस्येति । वृषभध्वजः काश्यां श्रीरामस्य मर्नु मन्त्रं जनाप । ततः श्रीरामः प्राह । अहं परमेश्वरो यदभीष्टं तद्दास्यामि । इतिवाक्यसमाप्तौ । अतः परं श्रीराममीश्वरः पप्रच्छ ययाचे । सत्यानन्दचिदात्मेति द्वितीयार्थे प्रथमा । सत्यानन्दचिदात्मा श्रीराममीश्वरः पप्रच्छेत्यस्य स्थाने स होवाचेति कचित्पाठः । मणिकां मणिकर्णिकायां मत्क्षेत्रे मया कृते सेविते च क्षेत्रे काश्यां यो
१ ग. छ. 'स्य च । २ क. "स्य सं । ३ क. यो वा एत। ४ क. सच्चिदानन्दात्मानं । ५ ज. सनज्ञाने।
For Private And Personal