SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ ५ खण्ड: ] श्रीरामपूर्वतापनीयोपनिषत् । ५०३ नन्तरं तु विप्रया शूर्पणखया रावणभगिन्या राक्षस्या रावणं प्रति खरादिवधवृत्तान्ते निवेदिते रावणेन कपटमृगेण वीरौ वञ्चयित्वा शीताहरणे कृते देवा ऋषयश्च सुखं न स्थितोः शीताहरणाद्रामदुःखेन दुःखिता जाता इति भावः । तदेव कथानकं रावणवधाख्यं श्रोतृवस्कृपापक्षयार्थं करुणयचें वर्णयन्ति तदेति । तदा खरादिषु हतेषु रावणनामाऽऽसुरः । असुर एवाऽऽसुरः प्रज्ञादिभ्यश्चेति प्रसिद्धः खार्थेऽण् । यो रामपत्नीं वनस्थां स्वनिवृत्त्यर्थं स्वविनाशार्थमाददे स रावण इति ख्यातः । आदानकर्मणा रामपत्नीं वनस्थामाददे रावण इति रावणपदव्युत्पत्तिः । पूर्वपदस्यान्तलोप उत्तरपदे नस्य णत्वं पृषोदरादित्वात्साधुः । अर्थान्तरं यद्वेति । अथवा रावाच्छब्दात्कैलास तोलनावसर ईश्वरेण भारे दत्ते रौति स्म तेन रावणः । ततः पूर्वं तु दशानननामाऽभूत् । सीताहरणे कारणं पञ्चवट्यां गोदातटे रामलक्ष्णौ चिरमुषितौ तौ कदाचिद्रावणानुजया शूर्पणखया दृष्टौ साच तो रूपेण मोहिताऽन्यतरं वरीतुं कुमारीरूपं धृत्वा रामसंनिधावागत्य वरत्वेन रामं बत्रे तेन सपत्नीकत्वादेकपत्नीव्रतित्वाच्च निषिद्धा लक्ष्मणमागता तेनापि व्रतितया निषिद्धा पुना राममागता तदा तां वृषस्यन्ती दृष्ट्वा शीता जहास तस्या हासं दृष्ट्वा राक्षसी कुपिता निजरूपं विकृतं दर्शितवती । ततो लक्ष्मणेन तस्या नासाकर्णं खड्गेन च्छिन्नं ततो जनस्थानं गता खरादीनाहूय योधयित्वा रामेण मारितवती । तत एकाSवशिष्टा लङ्कां गत्वा रावर्णीय शीतारूपातिरेकमुक्तवती । स्त्रीलोभेन स समारीचः शीतां हर्तुमागत इति || २ || तव्याजेनेक्षितुं सीतां रामो लक्ष्मण एव च ।। ३ ।। विचेरतुस्तदा भूमौ देवीं संदृश्य चाऽऽसुरम् ॥ हत्वा कबन्धं शबरी गत्वा तस्याऽऽज्ञया तैया ॥ ४ ॥ ६ पूजितावीरपुत्रेण भक्तेन च कपीश्वरम् । आहूय शंसतां सर्वमाद्यन्तं रामलक्ष्मणौ ॥ ५ ॥ तदिति । तत्तस्माद्यतो रामपत्नीमाददे तस्मात्कारणाच्छीतामीक्षितुं यद्यानं तेन विचेरतुर्न तु शीतेक्षणमुद्देश्यं किंतु दशास्यवध एवोद्देश्यो यदर्थं देवप्रार्थनयाऽवतीर्णौ शीता तु देवेच्छामात्रेणाप्यागच्छेन्नापहर्तुं शक्येत । भूमावुपानदायनन्तर्हितायां विचेरतुः । देवीं राजपत्नी शीतां संदृश्येतस्ततो विलोक्याऽऽसुरं कबन्धं हत्वा शबरीं तापसीं गत्वा प्राप्य तत्कृतं स्वागतं गृहीत्वा तस्य रामस्याऽऽज्ञया तया शचर्या पूजितौ सन्तौ । ईरो वायुस्तस्य पुत्रेण भक्तेन भजनपरेण हनूमता करणेन प्रयोज्यकर्त्रा वा कपीश्वरं सुग्रीवमाहूय शंसतां कथितवन्तौ । सर्वमाद्यन्तमादिश्चान्तश्चाद्यन्तावाहिताग्न्या 1 १. 'त्वा सीता । २ घ 'ताः सीता । ३ घ. सीता । ४ घ णात्सीता' । ५ ख. ग. घ. च. छ. तथा । ६ क. 'जितौ वायुषु' । ७ घ. सीता । ८ घ. सीतां । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy