________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ध्यानबिन्दूपनिषत् ।
२६५
अष्टपत्रमिति । अधःपुष्पमधोऽवस्थितं नाभिदेशे वर्तमानं पुष्पं यस्य । हृत्पद्ममाहऊर्ध्वति । सर्वदेवमयमम्बुजं सर्वदेवमयाम्बुजम् । सर्वदेवमयात्मकमिति क्वचित्पाठः । मण्डूकाद्यावरणान्तदेवात्मकम् ॥ १२ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
शताब्जं शतपत्राढ्यं विप्रकीर्णाब्जकर्णिकम् ॥ तत्रार्कचन्द्रवह्नीनामुपर्युपरि चिन्तयेत् ॥ १३ ॥
शताब्जं शतमब्जानि यत्र शताब्जम् । शतग्रहणमाधिक्योपलक्षणं तेन मूलादिमूर्धान्तं बहुपद्मं सुषुम्नानालरूपं तत्केचिद्वादशपद्ममाहुरपरे षोडशपद्ममपरे बहुतरपद्ममाहुः ।
३४
तद्यथा - "ततस्तु ब्रह्मकङ्काले ध्यायेच्चक्रक्रमं सुधीः । आधारचक्रं प्रथमं कुलदीपमनन्तरम् ॥ वज्रचक्रं ततः प्रोक्तं स्वाधिष्ठानात्मकं परम् । रौद्रं करालचक्रं च गह्वरात्मकमेव च ॥ विद्यापदं च त्रिमुखं त्रिपदं कालदण्डकम् । झांकारचक्रं च ततः कालेोद्धारं करंककम् ॥ दीपकं क्षोभजनकमानन्दकलिलात्मकम् । मणिपूरकसंज्ञं च लाकुलं कालभेदनम् ॥ महोत्साहं च परमं पादकं पदमुच्यते । कल्पजालं ततश्विन्त्यं पोषकं लोलसं ततः ॥ नादावर्तपदं प्रोक्तं त्रिपुटं च तदुत्तरम् । कङ्कालकं ततश्वकं विख्यातं पुटभेदनम् ॥ महाग्रन्थिविराका च बन्धोज्ज्वलनसंजिरे । अनाहतं पत्रपुटं व्योमचक्रं तथा भवेत् ॥ बोधनं ध्रुवसंज्ञं च कालकन्दलकं तथा । क्रौञ्चभेरुण्डविभवं डामरं कुलपीठकम् ॥ कलकोलाहलं हालाहालावर्तं महद्रयम् । घोराभैरवसंज्ञं च विशुद्धिः कण्ठमुत्तमम् ॥ पूर्णकं पदमाख्यातमाज्ञाकाकपुटं तथा । शृङ्गाटं कामरूपाख्यं पूर्णगिर्यात्मकं परम् ॥ महाव्योमात्मकं चक्रं शक्तिरूपमनुस्मरेत्” इति ॥
तदेव मूर्ध्नि शतपत्राढ्यमब्जं वर्तत इति शेषः । इदं सहस्रपत्रमित्याहुः । इदम
१ ख. रं कल' ।
For Private And Personal