________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२३८ नारायणशंकरानन्दविरचितदीपिकाभ्यां समैता
आत्मा तं कथमहं विजानीयामिति स होवाच याज्ञवल्क्यः सोऽविमुक्तउपास्यो य एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति सोऽविमुक्तः कस्मिन्प्रतिष्ठित इति वरणायां नास्यां च मध्ये प्रतिष्ठित इति का वै वरणा का च नासीति सर्वानिन्द्रियकृता. न्दोषान्वारयतीति तेन वरणा भवति सवानिन्द्रियकृतान्पापाना० दी० सोऽविमुक्त इति । तत्र हेतुः-सोऽविमुक्ते प्रतिष्ठित इति । स. आत्मा परमशिवाख्यो मुक्तेर्नित्यं संनिहित इत्यर्थः । इदानीं साक्षाल्लिङ्गं पृच्छति-स इति । उत्तरं वरणायां नेति । यत्स्कान्दे-"असीवरणयोर्मध्ये पञ्चक्रोशं महत्तरम् ।
अमरा मरणमिच्छन्ति का कथा इतरे जनाः" इति ॥ वरणानासीशब्दयोः प्रवृत्तिनिमित्तं पृच्छति-का वा इति । अन्वर्थनिर्वचनेनोतरयति-सर्वानिति । लोकपुराणप्रसिद्ध्याऽधिभूतमविमुक्तं ज्ञातं संप्रत्यध्यात्माभिप्राशंदी०व्यक्तोऽव्यक्तः। आत्माऽस्मत्प्रत्ययलक्ष्यः । तमुक्तरूपमात्मानं कथं केन प्रकारेणाहं विजानीयामित्यवगच्छेयमिति । स होवाच याज्ञवल्क्यः स कुरुक्षेत्रादिरूपेण य उक्तोऽविमुक्तः सोपाधिकः स निर्गुणात्मज्ञानार्थमुपास्यः साक्षात्कर्तव्यः । तत्र हेतुमाह-य एषोऽनन्तोऽव्यक्त आत्मा । व्याख्यातः । सोऽविमुक्ते प्रतिष्ठितः स भवता पृष्टो निर्गुणोऽविमुक्ते सोपाधिके विविधशक्तियुक्त ईश्वररूपे प्रतिष्ठितोऽवस्थितोऽतिशुद्धोपाधौ तस्मिन्सर्वात्मना स्वयमुपलभ्यत इत्यर्थः । इति यस्मात्तस्मादिति शेषः । तस्यापि सोपाधिकस्यापि दुर्गमत्वादुपलब्धिस्थानं पृच्छति । सः, निर्गुणस्वरूपाधार इवाविमुक्तः सोपाधिकः । अस्य देहस्य कस्मिन्नवयव उपलब्धिस्थाने प्रतिष्ठितः सर्वदा संनिहितः । इतिः प्रश्नसमाप्तौ । उत्तरमाह-वरणायां नास्यां च । वरणायां नास्या(नासाया), मिति वा पाठः[2] । चकारः समुच्चयार्थः । मध्येऽन्तः प्रतिष्ठितो भुवोरन्तरित्यर्थः । इत्युत्तरसमाप्तौ । पृच्छति-केन हेतुना वरणा वरणाशब्दवाच्या भवति । केन नासी भवतीति शेषः । इति प्रश्नसमाप्तौ । का वै वरणा का च नासीति वा पाठः । उत्तरमाह-सर्वान्निखिलान् । इन्द्रियपुरुषानिन्द्रियाण्येव पुरुषाः पुरि शयनात्तान् । इन्द्रियकृतान्दोषानिति वा पाठः । वारयति । अतीन्द्रियं स्थूलमित्यर्थः । तेनोक्तेन हेतुना वरणा वरणाशब्दवाच्या भवति । सर्वानिन्द्रियकृतान् । सर्वानिन्द्रियकृतान्पापा
* शंकरव्याख्यानुरोधेनात्रेन्द्रिय पुरुषानिति पाठो द्रष्टव्यः । + मले का वै वरणा का च नासी-- त्यत्र केन वरणा भवति केन नासीतिपाठानुसारेणेदम् । x आदर्शपुस्तकेषु त्वयमेवोपलभ्यते ।
१ इ. वाणीन्द्रि । २ इ. 'तानि पापानि वार । ३ ग. यति । ४ क. ख. वतीति ।
For Private And Personal