SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोपालोत्तरतापनीयोपनिषत् । २१३ ता यथा-"अयोध्या मथुरा माया काशी काञ्ची अवन्तिका । पुरी द्वारावती ज्ञेयाः सप्तैता मुक्तिदायिकाः" इति । साक्षात्प्रत्यक्षं ब्रह्म गोपालस्तस्य पुरी हीति सा सकाम्या निष्काम्या च देवानां भवति सर्वेषां भूतानां च भवति । सकामानां कामप्रदायिका निष्कामानां मोक्षप्रदा ॥ ११ ॥ यथा हि वै सरसि पद्मं तिष्ठति तथा भूम्यां हि तिष्ठतीति । चक्रेण रक्षिता हि वै मधुरा तस्माद्गोपालपुरी हि भवतीति । सरःपद्मवद्भूम्या माज़ स्थिता । चक्रेण वैष्णवेन सुदर्शनेन रक्षिता पालिता । मधुरा मधोर्दैत्यस्य निवासभूमिः । वुञ्छणादिसूत्रेणाश्मादेराकृतिगणत्वाद्रः । मथुरेति पाठे मथ्यतेऽज्ञानमनयेति विग्रहः । तस्माद्यस्माद्गोपालचक्रेण रक्षिता तस्माद्गोपालपुरी हि भवतीति । पुरीवर्णनसमाप्त्यर्थ इतिशब्दः। पद्मोपमा निर्वोढुं द्वादशपत्रस्थानीयानि द्वादशवनान्याह बृहबृहद्वनं मधोर्मधुवनं तालस्तालवनं काम्यः कामवनं बेहुलो बहुलवनं कुमुदः कुमुदवनं खदिरः खदिरवनं भद्रो भद्रवनं भाण्डीर इति भाण्डीरवनं श्रीवनं लोहवनं वृन्दया वृन्दावनमेतैरावृता पुरी भवति ॥ १२ ॥ बृहदिति । बृहदादयो वनविशेषणानि । केचित्'विशेषाः केचिद्वृक्षविशेषा द्वादश तैरुपलक्षितानि पुर्याः परितो द्वादश वनानि भवन्ति । एतैर्वनैरावृता परिवृता पुरी मधुरा भवति ॥ १२ ॥ तत्र तेष्वेवं गहनेष्वेव देवा मनुष्या गन्र्वा नागाः किंनरा गायन्तीति नृत्यन्तीति तत्र मथुरायाम् । गहनेष्वेवेति । 'अटव्यरण्यं विपिनं गहनं काननं वनम् । इत्यमरः । तत्र देवादयः पञ्च गायन्ति च नृत्यन्ति च । इतिशब्दद्वयं प्रकारनानात्वद्योतनार्थम् । एषु वनेषु सर्वे देवा वसन्तीत्याह तत्र द्वादशाऽऽदित्या एकादश रुद्रा अष्टौ वसवः सप्त मुनयो ब्रह्मा नारदश्च पञ्च विनायका वीरेश्वरो रुद्रेश्वरोऽम्बिकेश्वरो गणेश्वरो नीलकण्ठविश्वेश्वरो गोपालेश्वरो भद्रेश्वर एतदाद्यानि १ ग. ङ. मथुरा । २ ख. बहुला । ङ, बहलो। ३ ख. बहुलावनं । इ. बहलावने । ४ ग. 'न्धर्वाः किं । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy