________________
Shri Mahavir Jain Aradhana Kendra
२१२
www.kobatirth.org
नारायणविरचितदीपिकासमेता -
"इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यस्तु परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥
महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः "
इति मत्रवर्णाच्च प्रकृतेः परोऽयमेव । स भूम्यां कथमवतीर्णोऽवतरणे कारणाभावात् । हि वै । अष्टमः प्रश्नः ॥ ९ ॥
तस्य भूम्यां गोकुलेऽवतरणे कारणं वक्तुमादितः सृष्टिमाह
स होवाच तां हि वा एको हि वै पूर्व नारायणो देवो यस्मि - लोका ओताव प्रोताश्च तस्य हृत्पद्माज्जातोऽनयोनिः स पिता तस्मै वरं ददौ स कामप्रश्नमेव वत्रे तं हास्मै ददौ स होवाह चाब्जयोनिरवताराणां मध्ये श्रेष्ठोऽवतारः को भवति येन लोकास्तुष्टा देवास्तुष्टा भवन्ति यं स्मृत्वा वा मुक्ता अस्मात्संसारानवन्ति कथं वाऽस्यावतारस्य ब्रह्मता भवति ॥ १० ॥ स होवाच तां हि वा इति । यस्मिलोका ओताश्च प्रोताश्चेति । यथोर्मयः समुद्रे यथा च तन्तवः पटे। स पिता नारायणः । तस्मा अब्जयोनये । सोऽब्जयोनिः । कामप्रश्नं यस्य कामस्तन्मया प्रष्टव्यं त्वया चोत्तरयितव्यमिति । वरं देहीति वत्रे वृतवांस्तं वरमस्मै ब्रह्मणे ददौ नारायणः कामतः पृच्छते । स होवाचाज्जयोनिरवताराणामिति प्रथमः प्रश्नः । कथं वाऽस्यावतारस्य ब्रह्मतेति द्वितीयः प्रश्नः । तस्य मूर्तस्य ब्रह्मत्वविरोधादिति भावः ॥ १० ॥
Acharya Shri Kailashsagarsuri Gyanmandir
स होवाच तं हि ' नारायणो देवः सकाम्या मेरोः शृङ्गे यथा सप्त पुर्यो भवन्ति तथा हि निष्काम्याः सकाम्याच भूलोकचक्रे सप्त पुर्यो भवन्ति तासांमध्ये साक्षाद्रह्मगोपालपुरी हीति सकाम्या निष्काम्या च देवानां सर्वेषां भूतानां च भवति ।। ११ ।। तं हि ब्रह्माणम् । सकाम्याः सकामानर्हन्ति सकाम्या यमपुरीं वर्जयित्वा सप्ताना लोकपालानां सप्त पुर्यः । यमपुरीं प्रति पापिनामप्यधिकारात् । तासां नामानि पुराणतो द्रष्टव्यानि । दिशां पुर्यो यथा विष्णुपुराणे
"स्वौकसारा शक्रस्य याम्या संयामिनी तथा । पुरी सुखा जलेशस्य सोमस्य तु विभा पुरी" इति ।
निष्काम्या निष्कामा मोक्षपदत्वात् ।
१ ख. हि वै ना।
For Private And Personal