SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / 1011 सर्वथाशचिनिधाने शरौरे पुगलपरिणाममात्रनिःमारेषु विषयेषु असंख्यदुःखलक्षपरिपूरिते जगति वर्तमानानामसमतां कीदृशं नाम सुखं / परमार्थतो दुःखेऽपि सुखविपर्यास एष भवतां / कर्मअनितः खल्वेष विभ्रमः कारणमनन्तभवभ्रमणस्य / ततो भो भद्राः कृच्छ्रेण प्राप्ते मनुष्यभवे मनिहितायां धर्मसामय्यां मत्यस्मदुपदेशे स्वाधीने गुणाधाने प्रकटे ज्ञानादिमोक्षमार्ग अनन्तानन्दरूपे जौवे तस्य स्वरूपलाभलक्षणे मोक्षे ज्ञानश्रद्धानुष्ठानमात्रायत्ते तल्लाभे न युक्तं भवतामौदृशमात्मवञ्चनं कर्त। तदिदं मन्मुनिवचनमाकर्ण्य ते हितज्ञतल्या भट्रकभव्यमिथ्यादृष्टयो जीवा निश्चिन्वन्ति तेषां भगवतां मन्मनौनां वत्सलतां लक्षयन्ति परिज्ञानातिरेक। ततो निवर्तयन्ति तदुपदेशनावाप्तशुभवासनाविशेषाः सन्तो धनविषयग्रद्धिप्रतिबन्धं पृच्छन्ति च विशेषतो मुनिजनं ते धर्ममार्ग दर्शयन्ति शिव्यभावं रञ्जयति गुरूनपि विनयादिगुणैः / ततः प्रसन्नइदया गुरवस्तेभ्यो ग्रहस्थावस्थोचितं माधुदशायोग्यं च प्रतिपादयन्ति धर्ममार्ग ग्राहयन्ति तदुपार्जनोपायं महायत्नेन / यदुत भो भद्राः सद्धर्मसाधनयोग्यत्वमात्मनोऽभिलषद्भिभवद्भिस्तावदिदमादौ कर्तव्यं भवति यदुत सेवनौया दयालुता न विधेयः परपरिभवः मोकच्या कोपनता वर्जनौयो दुर्जनसंसर्गः विरहितव्यालोकवादिता अभ्यमनौयो गुणानुरागः न कार्या चौर्यबुद्धिः त्यजनीयो मिथ्याभिमानः वारणीयः परदाराभिलाषः परिहर्तव्यो धनादिगर्वः विधेया दुःखितदुःखत्रालेच्छा पूजनौया गुरवः वन्दनौया देवसङ्घाः सन्माननीयः परिजनः पूरणीयः प्रणयिलोकः अनुवर्तनीयो मित्रवर्गः For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy