SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1010 उपमितिभवप्रपञ्चा कथा / भवमारमित्यादि / तदिदं काननादिकौतकमारमात्मचेष्टितकथनं / ततो यथा तेन चारुणा कृपापरिगतहृदयेन हितसं प्रत्यभिहितं यदुत वयस्य वञ्चितोऽसि त्वं पापिना धूर्तलोकेन मुग्धतया न जानौषे विधातुं रत्नगणदोषपरीक्षां अन्यच न युक्तं तव कत रत्नदीपमागतस्य काननादिकुहलं विप्रलम्भस्तवैष परमार्थन ततो हितजेन निश्चित्य तदीयवत्सलता लक्षितः परिज्ञानातिरेकः ततो निवर्तितं काननादिकौतुकं पृष्टश्च म चारू रत्नलक्षणं दर्शितः शिष्यभावः चाररपि रञ्जितस्तद्गुणैः निवेदितं रत्नलक्षणं ग्राहितस्तदुपार्जनोपायं हितज्ञश्चारुणा संजातो विचक्षणः परोक्षको रत्नानां ततः परिहत्य कृत्रिमरत्नानि संपन्नः सत्यरत्नग्रहणोद्यत इति तथा भट्र घनवाहन मन्मुनयोऽपि करुणापरिगतमानमास्तानेवं वदन्ती भद्रकभव्यमिथ्यादृष्टौनित्थमाचक्षते / यदुत भो भद्राः सत्यं धर्मशौला यूयं कुरुथ धर्ममात्मबुद्ध्या केवलं मुग्धतया न जानीथ तविशेषं। वञ्चिता यूयं कुधर्मशास्त्रकारैः। न खल्लु हिंस्रकर्माणि धर्मसाधनानि भवन्ति / सर्वभूतदयाप्रधानो हि भगवान् विशुद्धधर्मः। तद्विरोधीनि च यागहोमादीनि / तब युकं धर्मबुद्ध्या भवतामधर्मासेवनं / यत्पुनबूंथ यूयं यथा सुखेन वयं तिष्ठामो यतो भषयामो मांसमित्यादि तदपि मुग्धताविजृम्भितमेव भवतां हास्यप्रायं विवेकिनां / यतः सन्निहिताशेषापाये काये वलात्मु विविधरोगेषु त्वरागामिन्यां जरायां मनःशरीरमन्तापकारिषु राजाधुपद्रवेषु याथावरे यौवने सर्वव्यसनकारिणौषु सम्पत्सु मनोदाहिनौष्टवियोगे चित्तवेधुर्यकारिणि विप्रियसम्पयोगे सततमागामुके मरणे For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy