SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 62 उपमितिभवप्रपञ्चा कथा / देशनयाऽन्यथा वा विनष्टभट्रकभावं विपरीतचारिणं जीवमुपलभ्य भवत्येवम्मतो भावो यदुत न भाजनमेषोऽकल्याणभाजनतया भगवद्धर्मस्य नोचितो कुगतिगामितया सुगतिगमनस्य न परिकर्मणोयो दुर्दलकल्पतया सद्धर्मचेतमा ततोऽत्र मोहोपहतचेतमि विफलो मे परिश्रम इति। यथा च पुनर्विमृशता तेन रसवतीपतिना निश्चित यदुत नास्य वराकस्यायं दोषः यतो बहिरन्तश्चायं रोगजालेन परिवेष्टित इति कृत्वा वेदनाविहलो न किञ्चिच्चेतयति। यदि पुनरेष नौरोगः स्यात् ततो योऽयं कदन्नलवलाभेनापि तुष्यति मोऽमृतास्वादमेतत्परमानं दयीमानं कथन्न ग्रहीयादिति / तदेतदाचार्य स्थापि पर्यालोचयतो मनमि वर्त्तत एवेति। यदुत / यदेष जीवो ग्ध्यति विषयादिषु गच्छति कुमार्गेण नादत्ते दीयमानं मदुपदेशं नेषोऽस्य वराकस्य दोषः किं तर्हि मिथ्यात्वादीनां भावरोगाणां तैर्विसंस्थुलचेतनोऽयं न किञ्चिन्जानौते यदि पुनरेष तद्विकलः स्यात् तत्कथमात्मनो हितं विमुच्यात्माहिते प्रवतेत / यच्च तेन महानसनियुक्न पर्यचिन्ति / यथा कथं पुनरेष रोरो नौरोगः स्यात् ततो मनसि निरूपयता तेन पुनः पर्यकत्यि। श्रये विद्यत एवास्य रोगनिराकरणोपायः। यतोऽस्ति मम चारुभेषजवतयं तद्यथा एकं तावदिमलालोकं नाम परमाञ्जनं तद्विधानेन प्रयुज्यमानं समस्तनेत्ररोगानाशयति सूक्ष्मव्यवहितातौतभाविभावविलोकनदक्षं चक्षुः संपादयति / तथा द्वितीयं तत्त्वप्रीतिकरं नाम सत्तार्थादक तत् पुनर्विधिना खाद्यमानं समस्तगदवाततानवं विधत्ते। दृष्टश्चाविपरीतार्थग्रहणचतुरतां कुरुते विशेषतः पुनरुन्मादमुद्दल For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy