________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 266 उपमितिभवप्रपञ्चा कथा कूजितं बालेन प्राप्तः प्राप्त इति बाण: प्राप्त व मध्यमबुद्धिः / ततः समुत्पाद्य बालं पश्यत एव मध्यमबुद्धेः समुत्पतितः पुरुषोऽम्बरतलमारटतच बालस्य स्थगितं वदनं प्रवृत्तः पश्चिमाभिमुखो गन्तु ततो मध्यमबुद्धिरपि अरे रे दुष्ट विद्याधर क्व यासि ग्रहोवा मदीयभ्रातरमिति / चाडौं मुञ्चन्नाकृष्टखङ्गः प्रस्थितो भूमौ तदनुमार्गेण निर्गतो नगरात् अदर्शनीभूतः पुरुषो निराभौभूतो मध्यमबुद्धिः / तथापि बालस्नेहानुबन्धेन किल क्वचिन्मोच्यतौतिवुद्ध्या नासौ धावन्नुपरमति धावत् एव लंघिता रजनौ ततोऽनुपानत्कतया विद्धोऽनेककण्टककोलकैः परिगतः श्रमेण क्षामो बुभुक्षया पौडितः पिपासया विव्हलः शोकेन अध्यामितो दैन्येन अनेकंग्रामनगरेषु पृच्छन् वाती भ्रान्तोऽमौ मप्ताहोरात्र तत्रापि प्राप्तः कुशस्यलं नाम नगरं स्थितस्तस्य बहिर्भागे दृष्टोऽनेन जीर्णान्धकूपः ततः किं ममाधुना भ्राहविकलेन जीवितेनेति प्रक्षिपाम्यत्रात्मानमिति संचिन्त्य बद्धा मध्यमबुद्धिना निर्वालगमनार्थमात्मगलके शिला दृष्टं तनन्दननाम्ना राजपुरुषेण ततो मा साहस मा माहममिति ब्रुवाण: प्राप्तोऽसौ तत्समीपं धारितः कूपतटोपान्तवत्तौं मुञ्चन्नात्मानं मध्यमबुद्धिरनेन विमोचितः शिलां निवेशितो भूतले पृष्टश्च भद्र किमितौदमधमपुरुषोचितं भवता व्यवसितं ततः कथितोऽनेन बालवियोगव्यतिकरः / नन्दनेनाभिहितं भद्र यद्येवं ततो मा विषादं कार्षीः भविष्यति मात्रा मार्दू प्रायेण मौलको मध्यमबुद्धिराह कथं नन्दनेनोनं समाकर्णय अख्यत्र नगरेऽस्माकं खामी हरिश्चन्द्रो नाम राजा स च प्रतिक्षणमुपद्यते For Private And Personal Use Only