SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः। 265 यदि निवर्त्तते मदचनेन ततः स बालं प्रत्याह किमद्याप्यविद्या भवतः किं न दृष्टमिदानीमेव फलमविनयस्य भवता किमधुनैव विस्मतं यत्कण्ठगतप्राणः कथंचिन्मोचितस्त्वं मया दुर्विनयकुपितात् भगदतो मकरध्वजात् ततो निवर्तस्वास्मादुरध्यवसायात् नयनविषं नागशिरोरत्नशूचिकल्या हि मा मदनकन्दली तां प्रार्थयतस्ते केवलं भस्मीभाव एव न पुनः काचिदर्थसिद्धिः बालेन चिन्तितं अये लक्षितोऽहमनेन तत्किमधुनाभिप्रायगोपनेन ततस्तेनोक्तं यद्येवं ततः किं ब्रूषे मोचितस्वं मया न पुन—षे यथा गाढतरं मारित इति यतस्तेन कामेन युग्मदचनेन मां मुचता केवलं मे शारीरवेदनामात्रमपसारितं हृदये पुनर्निक्षिप्तो वितर्कपरंपरारूपः प्रज्वलितखदिराङ्गारराशिस्तेन ममेदं दह्यते समन्ताच्छरीरं यद्यहं कामबन्धनकाल एवामरिय्यं नैतावन्तमन्तस्ता पमन्वभविश्यं ततो भवता मोचयता मलुत महानयमनर्घः संपादित इति नाधुना ममैनाममृतसेकायमानां मदनकन्दली विरहय्यान्यथास्यान्तस्तापस्योपशमः किंबहुनात्र अल्पितेनेति / ततो लक्षितो मध्यमबुद्धिनास्या निवर्त्तको निर्बन्धः स्थितोऽमो दूष्णीभावेन / अत्रान्तरे गतोऽस्तं मविता बालहृदयादिव ममुल्ल मितं तमःपटलं लंधितः प्रथमः प्रदोषः नि:संचारोभूतो लोकः ततोऽविचार्य कार्याकार्य समुत्थितो बालो निर्गतः स्वकीयभवनात् अवतीर्णा राजमार्ग प्रवृत्तः शत्रुमर्दनराजकुला भिमुखं गन्तुं गतः कियन्तमपि भूभागमितश्च स्नेहवशेन किमस्य संपत्स्यत इति चिन्तया निर्गतस्तदनुमार्गण मध्यमबुद्धिः। दृष्टो बालेन गच्छता कश्चित्यरुषः / तेन चास्फोट्यबद्धोऽसौ मयरबन्धेन For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy