SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः / 133 यद्यपि क्वचिदवमरे काचिच्छरौरमनमोर्बाधा संपद्यते तथापि मा निरनुबन्धतया न चिरमवतिष्ठते ततो जानौते तदायं जौवामन्तोषामन्तोषयोर्गुणदोषविशेषं संजायते चोत्तरगुणस्कन्दनेन चित्तप्रमोद इति / ततो यथा तेन वनोपकेन तया महुध्या परिचारिकया मह पसंशोचितं भने किनिमित्तः खल्वेष मम देहचेतमोः प्रमोदः / तथा च कदवलौल्यवर्जनं भेषजयासेवनं च तस्य कारणमाख्यातं नत्र युनिश्चोपन्यस्ता तदिहापि समाममेव / तथा हि। मद्यध्यैव सह पालोचयनेष जीवो लक्षयति / यदुत यदेतत्वाभाविकं देहमनोनिवृत्तिरूपं सुखमाविर्भूतं ममास्य निबन्धनं विषयादिवभिष्वङ्गत्यागो ज्ञानाद्याचरणं च / तथा हि। प्रागभ्यामवशेन विषयादिषु प्रवर्त्तमानोऽप्येष जौवः सदुद्धिकलितः सन्नेवं भावयति न युक्रमौदृशं विधातुं मादृशां ततो द्धिविकलतया निवर्त्तते चेतमोऽनुबन्धः ततः संपद्यते प्रशमसुखामिकेत्ययमच युक्तरूपन्यासो विज्ञेय इति / ततो यदुपलब्धखरसेन तेन रोरेण तस्याः परिचारिकायाः पुरतोऽभिहितं यदुत भद्रे सर्वथाधुना मुचामौदं कदनं येनात्यन्तिकमेतत्सुखं मे संपद्यत इति / तयोर्क चार्विदं केवलं सम्यगालोच्य मुच्यतां भवता यतस्तेऽत्यन्तवल्लभमेतद् ततो यदि मुक्रेऽपि तवात्र स्नेहबन्धोऽनुवर्त्तते तदरतरमस्या त्यांग एव यतस्तोवलौल्यविकलतया भुञानस्थापौदं भेषजत्रयासेवनगुणेनाधना याप्यता ते विद्यते मापि चात्यन्तदुर्लभा यदि पुनरस्य सर्वत्यागं विधाय त्वमेतहोचरं स्मरणमपि करिष्यसि ततो For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy