SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः। 131 यदेतत्परप्रत्ययेनाकार्यवर्जनं कादाचित्कनेतत् केवलं तथापि क्रियमाणस्य तस्येतरस्य च दृष्ट एव भवता विशेषः / वयं चानेकसत्वोपकारकरणव्यग्रा न मदा मनिहिता भवन्तं वारयितुं पारयामः / एवं च स्थिते न यावद्भवतः स्वकीया सद्धिः मंपना तावदेषास्मन्निवारिताचरणनिबन्धनानर्थपरम्परा भवन्तौ न विनिवर्तते मझुद्धिरेव हि परप्रत्ययमनपेक्ष्य स्वप्रत्ययेनैव जौवमकार्यान्निवारयति। ततो मुच्यते ऽनर्थेभ्य इति / ततोऽयं जौवो ब्रूयात् / नाथाः मापि भवत्प्रसादादेव यदि परं मम संपत्स्यते नान्यथा। ततो गुरवोऽभिदध्यः भद्र दीयते मधुद्धिः वचनाथत्ता हि मा मादृशां वर्त्तते केवलं दौयमानापि मा पुण्यभाजामेव जन्तूनां सम्यक् परिणमति नेतरेषां यतः पुण्यभाज एव तस्थामादरवन्तो जायन्ते नापरे तदभावभाविनो हि देहिनां मर्वनाः तदायत्तान्येव सकलकल्याणानि तस्यामेव च ये महात्मानो यतन्ते / त एव भगवन्तं सर्वज्ञमाराधयन्ति नेतरे तत्संपादनार्थ: कल्वेष मादृशां वचनप्रपञ्चः / सद्बुद्धिविकलानां हि पुरुषाणां व्यवहारतः संजातान्यपि ज्ञानादौनि नासंजातेभ्यो विशिष्यन्ते खकार्याकरणात् / किंबहुनोक्रेन मडुद्धिविकल: पुरुषो न पशूनतिशेते तस्माद्यदि तेऽस्ति सुखाकाङ्क्षा दुःखेभ्यो वा यदि विभेषि ततोऽस्यामस्माभिदौयमानायां सद्दद्धौ यत्नो विधेयः / तस्यां हि यत्नवता समाराधितं वचनं बहुमतो भुवनभर्ता परितोषिता वयमङ्गोकृतं लोकोत्तरयानं परित्यक्ता लोकसंज्ञा समासेविता धर्मचारिता समुत्तारितो भवोदधिरात्मा भवतेति / ततो भगवतां सद्धर्मगुरूणामेवंविधवचोऽमृत For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy