SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra नपदेश-1 ॥ ७६ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ॥ मूलम् ॥ - जं जं समयं जीवो । श्रावसइ जेल जेल जावेल || सो तम्मि तम्मिसए । सुहासु बंध कम्मं ||२४|| व्याख्या- 'जं जं इति' यस्मिन् यस्मिन् समये सूक्ष्मतरपरिमाणे काले जीवोऽयमात्माडावसति वर्त्तते, आसक्तो भवतीति यावत्, येन येन जावेन परिणामेनात्मा यस्मिन् यस्मिन् समये वर्त्तते ' सो इति ' स श्रात्मा तस्मिन् समये तद्रूपतया परिणम शुभाशुभं कर्म बनाति, शुनपरिणामे वर्त्तमानः शुनं बध्नाति, अशुनपरिणाच वर्त्तमानोऽशुनं कर्म बनातीत्यर्थः ॥ २४ ॥ तस्मात् शुन एव जावो विधेयो, न गर्वा - दिदूषित इत्याशंक्याह - ॥ मूलम् ॥ धम्मो मरा हुतो । तो नवि सीनहवायविप्रमिन || संववरमण सि न | बाहुबली तह किलिस्संतो ॥ २५ ॥ व्याख्या - धम्मो इति धर्मश्चारित्ररूपो यदि मदेनाकारेणाऽनविष्यत् ' तो इति ' तर्हि ' नवि इति ' नैव संज्ञाव्यते यत् शीतोष्णवातैविऊटित व्याहतः परानूत इति यावत्, येन शीतोष्णवातादिसहनरूपा बहवः परिषदाः हांता इति ज्ञावः, संवत्सरं एकं वर्ष यावत्, अनशितोऽशनं विना स्थितः, वर्षं यावदुपोषित For Private And Personal मालाटी. ॥ ७६ ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy