SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश मालाटी, ॥ ५॥ रकर राया जणवनच ॥ २२ ॥ व्याख्या-'धम्म इति 'वेषोऽपि धर्म हेतुत्वान्मुख्यः, धर्म चारित्ररूपं रक्षति वेषः, अथ च वेषेण कृत्वा शंकते, पापमाचरितुं लज्जां प्राप्नोतीत्यर्थः, अहं मुनिवेषधारी दीक्षितोऽस्मि, दीक्षां प्रपन्नोऽस्मि. अतो ममैतत्कत न घटते; इत्युन्मार्गेणोत्पथेन पतंतमेतादृशं नरं वेषो वारयति रक्षतीत्यर्थः, तत्र दृष्टांतमाह-राजा श्व यथा राजा जनपदं जनपदस्थितं पुरुषजातमुन्मार्गेण पततं रक्षति, प्रवृत्तोऽपि राजन्नयानिवर्तते. ॥३॥ ॥ मूलम् ॥-अप्पा जाण अप्पा । जहठिन अप्पसस्किन धम्मो ॥ अप्पा करे तं तह । जह अप्पसुहावहं हो ॥ २३ ॥' अप्पा इति ' अयमात्मा शुलपरिणामो वाऽशुनपरिणामो वा? एतदात्मा जानाति, न तु परः, परचेतोवृत्तीनां दुर्लक्ष्यत्वात्. ' जहहिन'. ति' यथाऽवस्थितः शुनोऽशुनो वा आत्मा, आत्मा साही यस्मिन्नसावात्मसाक्षिक एतादृशो धर्मः प्रमाणः, आत्मा तत्तथा तक्रियानुष्ठानादिकं तथा तेन प्रकारेण करोतु ' जहा - ति' यथाऽात्मनः सुखावहं सुखकारकं नवति, यदात्मनः परनवे सुखकार तदेवानुष्ठानं विधेहीत्यर्थः ॥ २३ ॥ ॥ ५ ॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy