SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी. ॥ ४॥ ऽपि देशसाधनार्थ तदनु ससैन्यो निर्गतः, योजनावधिप्रयाणं कुर्वन् कतिनिर्दिनैः पूर्वोदधि- तटं प्राप्य सैन्यं स्थापयामास; अष्टमं तपश्चकार; मागधनामानं सुरं मनसि कृत्वा तस्थौ. दिवसत्रयानंतरं रथमारुह्य समुजलं रथनानिपर्यंतमवगाह्य निजनामांकितं बाणं धनुषा सं. योज्य मुमोच, हादशयोजनानि यावजत्वा तद्वाणं मागधसन्नायां सिंहासने निपत्य नूमौ पपात. तत्पातदर्शनादेव जातकोपो मागधस्तं बाणं करे धृत्वा अक्षराणि वाचयामास. जरतचक्रिणमागतं ज्ञात्वा गतकोपः प्रानृतं गृहीत्वा सन्मुखं सपरिकरश्चलितः, आगत्य चक्रिणचरणयोः पतन् स्वामिन् क्षमस्व मदीयापराधं ? तव सेवकोऽहं श्यति दिनानि यावदनायोऽधुना त्वदर्शनेन सनायो जात इति नमस्कृत्य चक्रिणमावर्जयित्वाऽनुज्ञातः सन् स्वस्थानं जगाम. चक्रिणापि पश्चादेत्याष्टमतपःपारणं कृतं. तदनु चक्रमाकाशे चलितं, सैन्यमपि तदनु चलितं, दक्षिणोदधितटं प्राप्तं च. पूर्ववत्तद्दिस्वामी वरदामोऽपि जितः, तदनु पश्चिमदिशि प्रनासं विजित्योत्तरानिमुखं चक्रं चलितं. तस्यां दिशि वैताढ्यनगमासाद्याऽष्टमतपो विधाय तमिस्रागुहाधिष्टातारं देवं मनसि धृत्वा तस्थौ. अष्टमतोते देवेन प्रत्यदीनूय तमिस्राविव ॥ ६ ॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy