SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी. उपदेश- मिलिताः संति. अनेकवाजिबरवापूर्णदिगंतरालगगनमंमलं जयजयशब्दध्वनिगीतगानादि- IA पुरस्सरं प्रभुः सिंहासने स्थित्वा देशनां ददाति, तदा देवनिनिघोषं जयजयारवं च श्रु त्वा मरुदेवा वक्ति किमेतत्कौतुकं ? नरतो वक्ति एतत्तवांगजस्यैश्वर्य, मरुदेवा चिंतयति अ. हो पुत्रेणैतावती झलिब्धास्तीत्युल्कंगवशादानंदाश्रुनिर्गमनेन नयनयोः पटलदोषो गतः, सर्वमपि प्रत्यक्षेण दृष्टं. अहो अयं त्वेतादृशमेश्वर्यं भुनक्ति, परं त्वेकवारमप्यहमनेन पुत्रेण न स्मृता; अहं त्वेकवर्षसहस्रं यावत्पुत्रमोहेन :खिता, एतस्य तु मनसि किमपि मोहकारणं नास्ति, अहो धिग्मोहचेष्टितं ! मोहांधाः किमपि न जानंति इति वैराग्यरसैकममया कपकश्रेणिमासाद्याष्टकर्मवयं कृत्वांतकृत्केवलित्वेन मोदं गता. सुरैर्महोत्सवो निर्मितः, इंज्ञद्याः सर्वेऽपि सुराः समवसरणादन्येत्य मरुदेवाशरीरं हीरोदधिप्रवाहे वाहयामासुः, सशोकं नरतमग्रेसरं कृत्वा समवसरणमागताः, प्रत्तुं त्रिःप्रदक्षिणीकृत्य नरतोऽपि यथास्थाने निविष्टः, नोर्देशना श्रुना गतशोकश्च जातः, देशनांते प्रतुं वंदित्वा श्राइधर्म प्रतिपद्य नरतोऽयोध्यामागत्य चक्ररत्नोत्सवं करोतिस्म. अष्टसु दिवसेषु गतेषु चक्रं पूर्वाभिमुखं चलितं; नरतो. ॥६३ ॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy