SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥५८६ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir , इति ' आत्मार्थमागतं शिष्यं ' नवि दिस्कइति न दीक्षयति, तस्य दीक्षां न ददातीत्यर्थः, 'देशत्ति ' ददाति सुसाधूनां ' बोहेनंति' बोधयित्वा सुसाधुसमीपे तं दीकयति, न तु स्वयं तस्य दीक्षां ददातीत्यर्थः ॥ १६ ॥ ॥ मूलम् ॥ सन्नो द्वा । परमप्पाणं च दाइ दिकंतो ॥ तं छुह दुग्गए । प्रियरं बुडइ सयं च ॥ १७ ॥ व्याख्या - ' सन्नो इति ' अवसन्नः शिथिलः सन्नात्मास्वकीयार्थी स्वकीयात्मनिमित्तं परं शिष्यं ' अप्पाणं इति ' आत्मानं दंति नाशयतीति नाव:, दीक्षां ददन 'तं छुहइत्ति ' केपयन् ' डुग्गइति ' दुर्गतावधिकतरं पूर्वावस्थातः, ' सयं चत्ति ' स्वयमपि ब्रुडति संसारसमुझमध्ये ॥ १७ ॥ ॥ मूलम् ॥ —-जद सरणमुवगया । जीवाएं निकत्तइ सिरे जो न ॥ एवं प्रायनिवि हु | सुत्तं पन्नवंतो यं ॥ १८ ॥ व्याख्या- ' जह इति यथेति दृष्टांतोपन्यासे यथा शरणमागतानामाश्रितस्वशरणानामेतादृशानां जीवानां प्राणिनां यः पुमान् शिरो मस्तकं नि. कृंतति विनत्ति, एवममुना प्रकारेणाऽाचार्योऽपि शरणमागतानां नव्यजीवानां ' हु' इत्यलं - For Private And Personal मालाटी. ॥५८६ ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy