SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटो. उपदेश- सन्ना अपि श्लथा 'अपि, प्राकृतत्वादंवसन्नशब्दस्य पूर्वनिपातः, येन कृत्वा कर्म ज्ञानावर- Jणीयादि विसोहंतित्ति' प्रतिक्षणं कृपयंति. ॥ १४ ॥ ॥५५॥ ॥ मूलम् ॥-सुई सुसाहुधम्मं । कहे निंदा'य नियमायारं ॥ सुतवस्सिाणं पुर हो सबोमरायणी ॥ १५ ॥ व्याख्या-'सु'इति' शुई निरवयं सुसाधुधर्म कांत्यादिदशनेदं कायति लोकानामग्रे 'निंदति ' निंदति निजकं स्वकीयमाचारं शिथिलत्वादिकं, “ सुतवस्सियाणंति सुतपस्विनां सुसाधूनां 'पुरनत्ति ' पुरतोऽग्रे ' होशत्ति' नवति, सोमरायणिनत्ति ' सर्वेन्योऽप्यवमरात्रिको 'लघुः, अद्यदीक्षितेन्योऽपि स्वमात्मानं लघुमे. व मन्यत इत्यर्थः ॥ १५ ॥ ॥ मूलम् ॥-वंदनवि वंदवे । किश्कम्म कुण कारये नेय ॥ अत्तठा नवि दिरक। देश सुसाहूण वोहे ॥ १६ ॥ व्याख्या-वंदति' वंदते संविग्नान लघून साधूनपि, परं 'नवि वंदवेशति ' तेषां पार्वादात्मनो वंदनं न कारयति. कृतिकर्म विश्रामणादि करो ति स्वयं संविनसाधूनां, ‘ कारये नेयति' न च, न कारयति तेन्यो विश्रामणादि; 'अत्ता ॥ ५॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy