SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir नपटेगा ॥ मूलम् ॥-लीन विग्गनिलुक्को । पागमपचन्नदोससयकरो ॥ अपञ्चय जणंतो। जगस्त मालाटो, घि जीवियं तस्स ॥ ७ ॥ व्याख्या-नीनविग्गाति' नीनति नीतः 'नविगत्ति' म॥५६॥ नःसमाधिरहितः, निलुक्कोति' स्वात्मपापाबादकः, पुनः 'पागमति प्रकटं, अथ च प्रचन्नं दोषाणां शतान्यपराधशतानि, तेषां करः कर्ता, पुनर्जनस्य लोकस्याऽप्रत्ययमविश्वासं जनय. न्नुत्पादयनेतादृशो यः पुमान् तस्य जीवितं धिमित्यर्थः ॥ ७ ॥ ॥ मूलम् ।।-न तिहं दिवसं परका । मासा वरिसावि संगणिजंति ॥ जे मूलनत्तरगु. गा। अस्कलिया ते गणिजंति ॥ ७ ॥ व्याख्या-'नतित्ति' न ते दिवसाः, न ते पदाः, नकारः सर्वत्र योजनीयः, न ते मासाः, न तानि वर्षाणि, संगण्यंते प्रमाणत्वेन न गण्यंते, निष्फला एवैते इत्यर्थः, ये मूलगुणैरथ चोत्तरगुणैरस्खलिता निरतिचारा आराधितास्ते दिव. असा गण्यंते, धर्मदिवसा एव लेख्यके गणनीया इत्यर्थः ॥ ७॥ ॥५६॥ ॐ ॥ मूलम् ।।—जो नचि दिणे दिणे सं-किले के अज्ज अजिया मि गुणा ॥ अगुणेसु अन हु खलिन । कहं सोन करिज अप्पहिरं ॥ ७ ॥ व्याख्या-' जो नचित्ति' यः पुर For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy