SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir उपदेश मालाटो, ॥६६॥ करोति, स पुमान् 'अति' अतिशयेनात्महितं करोति ॥ ५ ॥ ॥ मूलम् ॥-सिढिलो अणायरकन । अवस्स वसकन तहा अकन ॥ सययं पमत्तसीलस्स । संजमो केरिसो दुजा । ७६ ॥ व्याख्या- सिढिलो इति' श्लयः 'असायरकनति' अनादरकृत आदरं विना विहितः 'अवस्सत्ति' गुरुपारवश्येन कृतः 'वसकनति' किं. चित्स्ववशेन कृतः, तथा किंचित्संपूर्णः कृतः 'अकनति' किंचिद्विाधितः, एतादृशः, सततं निरंतरं प्रमत्तशीलस्य प्रमादाचरणस्वन्नावस्य संयमः कीदृशो नवेत् ? अपि तु सर्वथा तस्य चारित्रं न नवतीत्यर्थः ।। ७६ ॥ ॥मूलम् ॥-चंदुव कालपरके । परिहाइ पए पए पमायपरो ॥ तह नुग्घर विग्घरनिरं-गणो अ न य इलियं लहः ॥ ७७ ॥ व्याख्या— चंऽवत्ति' चं श्च ‘कालपरके इति' कृष्णपक्षसंबंधी 'परिहात्ति' यथा दिने दिने हीयते, तथा प्रमादपरः प्रमादवानपि पदे प- दे दीनो नवति. 'नुग्घरत्ति' गृहस्थगृहं त्यक्त्वा — विग्घरति' गृहरहितः सन् 'निरंगणोअनि ' स्त्रियं त्यक्त्वा स्त्रीरहितः सन्, न च इप्सितं वांवितं लन्नते प्राप्नोति. ॥ ७ ॥ Sta ॥५६॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy