SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेशा- मालाटी. ॥५६ ॥ कर्मन्नारगुरुत्वेन गुरुकर्मवत्तया ' तहा इति' तथा स्वोपदेशवत्तत्स्वयं नाचरंति, नपदेशकु- शला नत्वाचरणपरा जीवाः, मासाहसपकितुल्या इत्यर्थः ॥ १ ॥ ॥ मूलम् ॥-वग्घमुहंमि अहिगन । मंसं दंतंतरं च कट्टे । मासाहसंति जंप। करे न हु तं जहा नणिग्रं ॥ ७॥ व्याख्या-' वग्घमुहंमि इति ' व्याघ्रमुखेऽधिगतः प्रविष्टो मासाहसनामा पकी मांसं दंतांतरातमध्यात्कर्षयति, मांसखंझ गृहीत्वा च वृतोपरि स्थितो मांसं नवयित्वैवं वदति. 'मासाहसंति' एतादृशं साहसं विश्वास मा कोऽपि करोत्विति स्वयं जल्पति; करोति न तद्यथा नणितं, यादृशं नणति तादृशं न करोतीत्यर्थः एवमन्येऽपि ये स्वयं नाते न तथाऽाचरंति, तेऽपि तत्तुल्या विनाशं प्राप्नुवंतीत्यर्थः ॥७॥ ॥मूलम् ॥–परियट्टिकण गंथच-विचरं निहिसीकण परमहं ॥ तं तह करे जद तं न हो। सबंपि नम्पढिरं ॥ ३ ॥ व्याख्या-'परियटिकण इति परावर्त्य ग्रंथार्थविस्तरं सूत्रार्थविस्तारं सम्यग् घोषयित्वेत्यर्थः, परमार्थ तत्वार्थ निहिसीनपत्ति ' सम्यक् परीक्ष्य तत्तथा करोति, बहुलकर्मा जीवो यथा तन्न नवति, मोक्षरूपकार्यसाधकं न नवति. तदि की ॥५६॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy