SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- समालाट ॥५६३॥ चपलं प्राणिनामायुरित्यर्थः ॥ ६ ॥ ॥ मूलम् ||–कत्तो चिंता सुचरिय-तवस्स गुणसुछिअस्स साहूस्स ॥ सुगगमपमिहो । जो अब नियमनरिअन्नरो ॥ 3 ॥ व्याख्या-'कत्तो इति' कुतश्चिंता शोचनं मरणकाले ? एतादृशस्य शोचनं न नवति, कीदृशस्य ? सुचरितं कमासहितमाचरितं तपो येन तस्य, पुनः कीदृशस्य ? गुणे चारित्रादिके सुस्थितस्य दृढस्य, एतादृशम्य साधोमरणकाले चिंता न भवतीत्यर्थः, 'सुगति' सातिगमने 'पहिलो इति' दक्षः समर्थ इति यावत्. यः साधुः 'अति' तिष्टति. नियमा अन्निग्रहास्तैः 'नरिअत्ति' नृतो धर्मको. शस्य नरो नारो येन सः, साधुरेतादृश आस्ते ॥ ७० ॥ ॥ मूलम् ॥–सादंतिय फुमविप्र । मासाहससनणसरिसया जीवा ।। न य कम्मन्नारगुरुप-तणेण तं आयरंति तहा ॥ १ ॥ व्याख्या- साहंति य इति' परेषामुपदेशमर्प- यंति, स्फुटं प्रकटाकरं बियमंति' विस्तारयुक्तं, के जीवा नपदेशं ददति ? मासाहसनामा अचलगुहावासी यः पदी, तेन सदृशास्तुख्याः, एतादृशा जीवाः, सनणशब्देन पक्षी, न च ॥ ५६३ ॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy