SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी. ॥५ ॥ वासिना धनावहश्रेष्टिना मूल्यं दत्वा वसुमती गृहीता, तां दृष्ट्वाऽतीवहर्षितो जातः, पुत्रीत्वे- न च प्रतिपद्य तां गृहीत्वा स्वगृहमागतः, श्रेष्टिनश्चरणदालनावसरे वसुमत्या वेणीपाशो नूमौ निपतन श्रेष्टिनोर्ध्वं स्थापितः, तदवसरे तज्ञार्यया मूलानाम्न्या मनसि चिंतितं, एषाऽतीवरूपवती सौजाग्यादिगुणोपेतास्ति, एतस्या रूपमोहितो मदीयो ना मामवगणयिव्यतीति तया चिंतितं. अत इमां कदर्थयित्वा गृहानिष्कासयामि तदा वरमिति विचार्यकस्मिन्नवसरे श्रेष्टिनि कस्मैचित्कार्याय गते सति गृहस्थितया मूलया वसुमती मुंमितकेशा निगमबाश्चरणा निविस्तरबाइहस्ता कृता, कस्मिंश्चिदपि गुप्तेऽपवरके च किप्ता. श्रेष्टिना गृ. हमागतेन नार्यायै पृष्टं क गता वसुमतीति. तयोक्तमहं न जानामि, कुत्रापि गता नविष्य सीति. एवं त्रयो दिवसा जाताः.. चतुर्थे दिवसे केनापि प्रातिश्मिकेन श्रेष्टिने निवेदितं वसुमती क्व गता? तदुःख- खितेन श्रेष्टिनोक्तमहं न जानामि कुत्रापि गता, तदा तेनोक्तं नवदीयत्नार्यया ताड्यमानाडाक्रोशं कुर्वती अपवरके दिप्यमाणा अद्यदिवसाजते चतुर्थेऽह्नि दृष्टा, अतो गृहं विलोकयत? ॥५२॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy