SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org नुपदेश- ॥५१॥ शा शांतमूतिरेतादृशी आर्यचंदना साध्वी तेन दृष्टा. तां बहुसाध्वीपरिकरितां बहुराजलोकवं- मालाटी. दितां च दृष्ट्वा स मनसि सकुतूहलो जातः, कंचन पार्श्ववर्निनं वृपुरुषं पृबतिस्म. इयं का वर्नते? क च गति ? तदा वृक्षपुरुषेणोक्तं त्वं सावधानमनाः शृणु ? चंपायां नगर्या दधिवाडनो राजा, तस्येयं पुत्री वसुमतीनाम्नी अतीवरूपलावण्यादिगुणोपेता शीलालंकृता मातृ पित्रोः प्राणतोऽप्यतीव वल्लना. एकस्मिन्नवसरे केनापि कारणेन दधिवाहनस्य कौशांबीपुरस्वामिना शतानिकनृपेण साई कलहो जातः, शतानिको महता दलेन चंपाया उपर्यागतः, दधिवाहनोऽपि सपरिवारो दलं मेलयित्वा सन्मुखं चटितः, महति युझे जायमाने बहवो लोकाः कयमापन्नाः, दधिवाहनो नमः, सैन्यमपि नष्टं, परानीकैनिकैर्गतनाश्रा कामिनीव चंपापुरी नब्लूसिता, राझों। तःपुरमप्युब्लूसितं, तस्मिन्नवसरेंतःपुरानिर्गचंता जयचंचलनेत्रा यूशनष्टा कुरंगीवेतस्ततः प. ॥१॥ लायती राजकन्या वसुमतीनाम्नी केनापि पुरुषेण गृहीता; सैन्यं पश्चालितं, वसुमत्यपि कौशांब्यां बंदिमध्ये समागता, चतुष्पथमध्ये विक्रयार्थ समानीता, तस्मिन्नवसरे कौशांबीपुर For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy