SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश माल ॥५॥ लेपं कृतवान्. पुनरपि श्रेणिकेन पृष्टं, कथयत स्वामिन् नवतशिखकायां समागतायां म्रिय- स्वेति करमुक्तं ? तदा जगवतोक्तं हे श्रेणिक ममात्र वेदनीयादीनि चत्वारि कर्माणि वत, मरणानंतरं च मुक्तिसुखं प्राप्स्यामि, अतो मम म्रियस्वेत्युक्तं. पुनस्तव चिरं जीवेति य. तं तत्कारणं शृणु? अधुना त्वं राज्यसुखमनुन्नवसि, पश्चान्मरणानंतरं च नरकं यास्यसि, * अतस्तव चिरंजीवेत्युक्तं. अन्नयकुमारस्यात्रापि धर्मकार्य कुर्वतो' राज्यसुखमस्ति, परनवेऽ प्यनुत्तरविमाने यास्यति, ततस्तस्य जीवाथवा म्रियस्वेत्युक्तं. कालसौकरिकस्त जीवन्नत्र न. वे बहुहिंसादिपापं समाचरति, मृतः सन् परनवे सप्तमी यास्यत्यतोऽस्य मा नियस्वेत्युक्तं. इयं चतुर्नंगी सर्वजीवेष्वपि योजनीया. अयं दर्दुरांकदेवस्य मनोऽन्निप्रायो ज्ञेयः, इदं श्रुत्वा श्रेणिकेन नगवते विज्ञप्त, स्वामिन नवादृशा मम शिरसि गुरवस्तदा मम नरकगमनं कथं युज्यते? तदा जगवतोतं त्वया सम्यक्त्वात्प्रथमं नरकायुर्वह, तन्न केनापि दूरीकत्तुं श क्यते. परं मा विषादं कुरु ? आगामिन्यां चतुर्विंशतिकायां त्वं पद्मनाननामा तीर्थकरो नविष्यसि, तत् श्रुत्वा हृष्टः श्रेणिकः पुनरपि विभुमावतिस्म, नगवंस्तादृशः कोऽप्युपायो न ॥५ ॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy