SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥५३॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir कनामा देवो जातः, अवधिज्ञानेन पूर्वजवस्वरूपं दृष्ट्वा कुष्टिस्वरूपं विकुर्व्य श्रेणिकसम्यक्त्वपरीक्षार्थं स जगवदनार्थमागतः स्वकीयदेहतः पूयं गृहीत्वा जगवडरी रे चंदनवल्लेकरोति तद् दृष्ट्वा राज्ञः क्रोधः समुत्पन्नः कोऽयं पापिष्ठो भगवदवज्ञां करोति ? यदायं वदिगमिष्यति, तदा तस्य सम्यक् शिक्षां दापयिष्यामीति यावत्स चिंतयति, तावद्भगवत शिक्का समागता, तदा तेन देवेन म्रियस्वेत्युक्तं, तदैव राज्ञविक्कायां समागतायां चिरं जीवेत्युक्तं. एवमजयकुमारस्य बिक्कायां जीवाऽश्रवा म्रियस्वेत्युक्तं. तदवसरे कालसौकरिकस्यापि बिक्का समागता, तदा मा जीव मा म्रियस्वेत्युक्तं एते. षां वचनानां मध्ये जगवतो म्रियस्वेति यत्कथितं तत् श्रुत्वा श्रेणिकेन क्रोधातुरेण सेवकायोमयं पापात्मा कुष्टी यदा समवसरणाद्वहिर्गच्छति तदा बध्ध्वा रक्षणीयः पश्वादेशनांते स सुनरावेष्टितोऽप्याकाशे समुत्पतितः राज्ञो विस्मयः समुत्पन्नः, समागत्य तेन जगवतः पृष्टं, जो स्वामिन् कथयत ? कोऽयं कुष्टी ? जगवता सर्वोऽपि सेडुकावदातो निरूपितः, सोईये दर्दुरांकनामा नवीनोत्पन्नस्तव 'परीक्षायै तव' कुष्टिस्वरूपं दर्शयित्वा ममांगे दिव्यचंदनवि For Private And Personal मालाटी. ॥ ५३५॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy